SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.३९ समेदचारित्रार्यनिरूपणम् ५०९ अथ-क्षीणकपायवीतरागचारित्रार्थान प्ररूपयितुमाह-'से किं तं खीणकसायवीतरायचरितारिया ?' अथ के ते-कतिविघाः क्षीणकषायवीतरागचारित्रार्याः प्रज्ञप्ताः? भगवानाह-'खीणकसायवीयरायचरित्तारिया दुविहा पण्णत्ता'-क्षीणकषायवीतरागचारित्रार्या द्विविधाः प्रज्ञप्ताः ? 'तं जहा' तद्यथा-'छ उमत्थखीणफसायवीतरायचरित्तारिया य'-छमस्थक्षीणकपायवीतरागचारित्रार्याश्च 'केवलिखीणकसायवीयरायचारित्तारिया य' केवलिक्षीणकषायवोतरागचारित्रार्याश्च, । तत्र छद्मस्थक्षीणकपायवीतरागवारित्रार्यान् प्ररूपयितुमाह-'से किं तं छउमत्थखीणकसायवीयरायचरित्तारिया ?'-अथ के ते-कतिविघा इत्यर्थः, छद्मस्थक्षीक्षकपायवीतरागचारित्रार्याः प्रज्ञप्ताः? भगवानाह 'छउमत्थखीणकषायवीयरायचरित्तारिया दुविहा पण्णत्ता' छद्मस्थक्षीणकषायवीतरागवारित्रार्या द्विविधाः प्रज्ञप्ताः 'तं जहा' तद्यथा-'सयंबुद्धछ उमत्थखीणकसायवीयरायचारित्तारिया य' स्वयंबुद्धच्छद्मस्थक्षीणकषायवीतरागचारित्रार्याश्च, 'बुद्धबोहिय छउमत्थखीणकसायवीयरायचारित्तारिया य' बुद्धबोधितच्छनास्थक्षीणकपायवीतरागचारित्रार्थाश्च, अथ-स्वयम्बुद्धच्छद्मस्थक्षीणकपायवीतरागचारित्रार्यान् प्ररूपयितुमोह-'से किं तं सयंबुद्धछउमत्थखीणकसायवीयरायचरित्तारिया ?' अथ के ते, कतिविधा इत्यर्थः स्वयम्बुद्धछद्मस्थक्षीणकपायवीतरागवारित्रार्याः प्रज्ञप्ताः ? भगवानाह-'सयबुद्धछउ____ अब क्षीणकषायचीतरागचारित्रार्य की प्ररूपणा करने के लिए कहते हैं-क्षीणकषायवीतरागचारित्रार्य कितने प्रकार के हैं ? भगवान् ने उत्तर दिया-ये दो प्रकार के होते हैं, यथा-छद्मस्थक्षीणकषायवीतराग. चारित्राय और केवलीक्षीणकषायवीतरागचारित्रार्य । ___इनमें से पहले छद्मस्थक्षीणकषाययीतरागचारित्रार्य की प्ररूपणा करते हैं । प्रश्न किया गया कि छद्मस्थक्षीणकषायवीतरागचारित्रार्य कितने प्रकार के हैं ? भगवान ने उत्तर दिया-दो प्रकार के है-स्वयंबुद्ध और बुद्धयोधित । स्वयं वुद्ध-छद्मस्थ क्षीणकषायवीतरागचारित्रार्य હવે ક્ષીણ કષાય વીતરાગ ચારિત્રાયની પ્રરૂપણ કરવાને માટે કહે છેક્ષીણ કષાય વીતરાગ ચારિત્રા કેટલા પ્રકારના છે? શ્રી ભગવાને ઉત્તર આ તે બે પ્રકારના હોય છે, જેમકે -છદ્મસ્થ ક્ષીણ કષાય વીતરાગ ચારિત્રાય અને કેવલી ક્ષીણકષાય વીતરાગ ચારિત્રાય. એમાંથી પહેલા છમસ્થ ક્ષીણકષાય વીતરાગ ચારિત્રાયની પ્રરૂપણ કરે છે. પ્રશ્ન કરાયે કે છમક્ષીણ કષાય વીતરાગ ચારિત્રાર્ય કેટલા પ્રકારના છે શ્રી ભગવાને ઉત્તર આપે-બે પ્રકારના કહ્યા છેસ્વયંબુદ્ધ અને બુદ્ધ બેધિત. સ્વયંબુદ્ધ-છદ્મસ્થ ક્ષીણ કષાય વીતરાગ ચારિત્રાયના કેટલા ભેદ છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy