SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. ३९ समेददर्शनार्यनिरूपणम् ४७१ तत्त्वनिर्वचनं तेन रुचिः - प्रोक्तस्वरूपा यस्य स उपदेशरुचिः, 'आणारुई' - आज्ञारुचि : ३, आज्ञा - सर्वज्ञवचनात्मिका तस्यां रुचिः - अभिलाषो यस्य स आज्ञारुचिः; अर्हदाज्ञैव मम तत्त्वं न किमप्यन्यद् युक्तिजातमिति योऽभिमन्यते स आज्ञारुचि रित्याशयः, 'मुत्तबीयरुइमेव ' -सूत्र बीजरुची एव अत्रापि रुचि शब्दस्य प्रत्येकमभिसम्बन्धात्, सूत्ररुचिः४ बीजरुचिः ५ इत्यर्थः, तत्र सूत्रम् - आचाराङ्गाद्यङ्गप्रविष्टम् अङ्गबाहाम् आवश्यकदशवैका लिकादि, तेन रुचि यस्य स तथाविधः, आचारादिकमङ्ग प्रविष्टम् अङ्गबाह्यमावश्यकादिकं सूत्रमधीयानः सम्यवत्वमवगाह्यप्रसन्नप्रसन्नतर प्रसन्नतमाध्यवसायः सूत्ररुचिरित्याशयः, attarai यदेकमप्यनेकार्यप्रवोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, 'अभिगमवित्थार रुई' - अभिगमविस्तार रुचि - अत्रापि रुचि शब्दस्य प्रत्येकमभिसम्बन्धात, अभिगमरुचिः ६, विस्ताररुचि७, इत्यर्थः, तत्र अधिगमः - विशिष्टज्ञानं तेन रुचि (३) आज्ञारुचि - आज्ञा अर्थात् सर्वज्ञ की वाणी, उस पर जिस की रुचि हो वह आज्ञारुचि । 'अर्हन्त की आज्ञा ही मेरे लिए तत्त्व है, अन्य कोई युक्तियां नहीं ऐसा जो मानता है वह आज्ञारुचि कहा जाता है । (४) सूत्ररुचि - आचारांग आदि अंगप्रविष्ट सूत्र और आवश्यक दशवैकालिक आदि अंगबाह्य सूत्र के कारण उत्पन्न होने वाली रुचि सूत्ररुचि है । तात्पर्य यह है कि आचार आदि अंगप्रविष्ट और आयश्यक आदि अंगबाह्य सूत्रों का अध्ययन करते-करते सम्यक्त्व को प्राप्त करके जो प्रसन्न और प्रसन्नतर अध्यवसाय होता है उसे सूत्ररुचि कहते हैं । (५) बीजरुचि - बीज के समान एक पद भी जिसके लिए अनेक अर्थों का बोधक हो जाए वह बीजरुचि कहलाता है । (६) अभिगमरुचि - अभिगम का अर्थ है विशिष्ट ज्ञान, उसके (૩) આજ્ઞારૂચિ-આજ્ઞા અર્થાત્ સર્વજ્ઞ વાણી ઉપર જેમની રૂચિ હાય તે આજ્ઞા ચિ. અહુ ન્તની આજ્ઞાજ મારે માટે મંત્ર છે, અન્ય કોઇ પ્રક્રિયાએ નહીં એવું જે માને છે તે આજ્ઞારૂચિ કહેવાય છે. આવશ્યક દેશ (૪) સૂત્રરૂચિ-આચારાંગ આદિ અંગપ્રવિષ્ટ સૂત્ર અને વૈકાલિક આદિ અંગ માહ્ય સૂત્રાના કારણે ઉત્પન્ન થવાવાળી રૂચિ સૂત્ર રૂચિ છે તાત્પય એ છે કે આ ચાર અગપ્રવિષ્ટ અને આવશ્યક આદિ અંગખાદ્ય સૂત્રનું અધ્યયન કરતા કરતા સમ્યકત્વને પામીને જે પ્રસન્ન અને પ્રસન્ન તર અધ્યવસાય થાય છે, તેને સૂત્રરૂચિ કહે છે. (૫) ખીજરૂચિ—બીજની જેમ એક પદ પણ જેને માટે અનેક અર્થોનુ મેધક હાય તે ખીજ રૂચિ કહેવાય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy