SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४६२ प्रज्ञापनासूत्रे तत्राचि च खलु-अर्द्धमागध्या भाषया भाषमाणेष्वपि जनेषु ते एव भाषाः प्रज्ञप्ताः, यत्र खलु जनेषु ब्राह्मी लिपिः प्रवर्तते, अर्द्धमागध्या भाषया भाषमाणा अपि ये जना ब्रह्मया लिप्या व्यवहरन्ति ते एव भाषाः प्रज्ञप्ता इत्यर्थः, बंभी. एणं लिबीए अट्ठारसविबे लेखविहाणे पण्णते' ब्रह्मयां खलु लिप्याम् अष्टादशप्रकारकम्, लेखविधानं प्रज्ञप्तम्, 'तं जहा'-तद्यथा-'बंभी'-त्रामी१, 'जवणाणिया' यवनानिकार, यवनानीत्यर्थः, 'दोसापुरिया' दोषापुरिका३, 'खरोट्टी'-खरोट्टी४, 'पुक्खरसारिया'-पुष्करशारिका५, 'भोगवइया' -भोगवतिका६, 'पहराइया'प्रहरादिका७, 'अंतक्खरिया'-अन्ताक्षरिका८, 'अक्खरपुट्टिया'-अक्षरपुष्टिका९, 'वेणइया'-वैनयिकी१०, 'निण्हइया'-निविका११, 'अंकलिवी'-अङ्कलिपिः१२, 'गणियलिवी'-गणितलिपिः१३, 'गंधवलिवी'-गन्धर्वलिपिः१४, आयंसलिवी' आदर्शलिपिः१५, 'माहेसरी'-माहेश्वरी १६, 'दोमिलिवी'-दोमिलिपि:१७, 'पोलिंदी'-पौलिन्दी१८, प्रकृतमुपसंहरनाह-'से तं भासारिया-ते एते-पूर्वोक्ताः भाषार्याः प्रज्ञप्ताः, अथ ज्ञानार्यान् प्ररूपयितुमाह-'से किं तं नाणारिया ?' अथ के ते-कतिविधाः,ज्ञानार्याः प्रज्ञप्ताः ? 'नाणारिण पंचविहा पण्णत्ता'-ज्ञानार्याः पञ्चविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'आभिणिबोहियनाणारिया'-आभिनिअर्धमागधी माषा बोलने वालों में भी जिनमें ब्राह्मी लिपि का प्रयोग किया जाता है, वही भाषार्य कहलाते हैं । ब्राह्मी लिपि में अठारह प्रकार का लेख विधान है, जो इस प्रकार है-१ ब्राह्मी २ यवनानी ३ दोषापुरिका ४ खरोटी ५ पुष्करशारिका ६ भोगवतिका ७ प्रहरादिका ८ अन्ताक्षरिका ९ अक्षरपुष्टिका १० बैनयिकी ११ निहविका १२ अंकलिपि १३ गणितलिपि १४ गन्धर्वलिपि १५ आदर्शलिपि १६ माहेश्वरी १७ दोमिलिपि १८ पौलिन्दी यह भाषायें का विवरण हुआ। अब ज्ञानार्यों की प्ररूपणा करते हैं-ज्ञानार्य कितने प्रकार के हैं ? भगवान् ने उत्तर दिया-ज्ञानार्य पांच प्रकार के कहे हैं-१ आभिनिબેલનારાઓમાં પણ જેમાં બ્રાહ્મી લિપિને પ્રયોગ કરાય છે તેઓ ભાષાર્ય કહેવાય છે. બ્રાહ્મી લિપિમાં અઢાર પ્રકારનું લેખ વિધાન છે જે આ प्रारे -(१) माझी (२) यवनानी (3) होषाधु२ि४। (४) पट्टी (५) ५०४२ । (६) सागति(७) प्रड६४ (८) अन्ताक्षर (6) अक्षरपुष्टि (१०) वैनायी (११) नि१४। (१२) सिपि (१३) तिलिपि (१४) गन्ध लिपि (१५) शसि५ि (१६) माहेश्वरी (१७) मिलिपि (१८) पौलिही આ ભાષાર્યનું વિવરણ થયું. હવે જ્ઞાનાર્યની પ્રરૂપણ કરે છે, જ્ઞાનાય કેટલા પ્રકારના છે? શ્રી ભગવાને ઉત્તર આપે-જ્ઞાનાય પાંચ પ્રકારના કહ્યા છે. (૧) આભિનિ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy