SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे जीवा तु सा त्वक, याश्चान्या स्तथाविधाः ॥१५॥ यस्य कन्दस्य काष्ठात् त्वक तनुकतरा भवेत् । परीतजीवा तु सा त्वक, याश्चान्या स्तथाविधाः ॥१६॥ यस्य स्कन्धस्य काष्ठात्, त्वक् तनुकतरा भवेत् । परीतजीवा तु सा त्वक, याश्चान्या स्तथाविधाः ॥१७॥ यस्याः शाखायाः काष्ठात्, त्वक् तनुकतरा भवेत् । परीतजीवा तु सा त्वक, याश्चान्या स्तथाविधाः ॥१८ सू० २१॥ टीका-अथ साधारण शरीर बादरवनस्पतिकायिकानेव प्रकारान्तरेण मूलादिभेदेन नवगाथाभिः प्ररूपयितुमाह-'जस्स मूलस्स भग्गस्स, हीरो भंगे पदीसए । परीत्त जीवे उ से मूले, जे यावन्ने तहाविहा' ६२। 'जस्स'-यस्य 'मूलस्समूलस्य 'भग्गस्स'-भग्नस्य सतः 'भंगे-भङ्गप्रदेशे 'हीरो'-विषमच्छेदम् उद्दन्तुरंया 'पदीसए'-प्रदृश्यते-प्रकर्षण स्पष्टरूपतया लक्ष्यते, ‘से मूले' तन्मूलम् 'परित्तजीवे उ' परीतजीवन्तु-प्रत्येकशरीरजीवात्मकं ज्ञातव्यम्, 'जे यावन्ने तहाविहा' यान्यपि चान्यानि भग्नानि, तथाविधानि-तथा प्रकाराणि-प्रकृत सहीरभग्नमूल सदृशानि मूलानि भवन्ति तान्यपि प्रत्येकशरीरजीवात्मकानि विशेयानि । 'जस्स कंदस्त भग्गस्स, हीरो भंगे पदीसए । परीतजीवे उ से कंदे जे गाथांक ७७ से ७९ तक का शब्दार्थ पूर्ववत् । टीकार्थ-अब साधारणशरीर बादरयनस्पतिकायिक जीवों का, दूसरी तरह, मूलादि भेद करके नौ गाथाओं में निरूपण करते हैं जिस मूल कोभांगने (तोडने) से उसके भंगप्रदेश में हीर दिखाई दे, अर्थात् उसके टुकडे समान न टूटें-विषय हों, दंतीले-से स्पष्टमालूम पड़ें, उस मूल को प्रत्येक जीव रूप समझना चाहिए । अन्य जो ऐसे ही हों उन्हें भी प्रत्येकजीव समझना चाहिए। जिस कन्द को भांगने से उसके भंगप्रदेश में हीर दिखाई दे, अर्थात् उसके टुकडे समरूप न हों, विषम हों, दंतीले हों, उसे प्रत्येक ગાંથાંક ૭૭ થી ૭૯ સુધી શબ્દાર્થ પૂર્વવત્ છે. ટીકાથ–હવે સાધારણ શરીર બાર વનસ્પતિ કાયિક જીવન એજ રીતે મૂલાદિ ભેદ કરીને નવ ગાથાઓમાં નિરૂપણ કરતાં કહે છે જે મૂળને ભાંગવાથી તેના ભાંગેલા ભાગમાં હીર દેખાઈ આવે અર્થાત્ તેના કકડા સમાન ન ટુટે, નાના મોટા થાય (દાંતીયાપડે) એ મૂળને પ્રત્યેક જીવ રૂપ સમજવા જોઈએ. બીજા જે એવો જ હોય તેઓને પણ પ્રત્યેક જીવ સમજવા જોઈએ જે કંદને ભાંગવાથી તેના ભાગેલા ભાગમાં હીર દેખાય અર્થાત્ એના ટુકડા સમાન રૂપ ન થાય, વિષમ હોય, દાંતીઓ પડેલા હોય, તેને પ્રત્યેક જીવ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy