SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २८० प्रज्ञापनासूत्रे 'सासए' साकेतम्'-तृणविशेषणरूपम्, हरितपर्णादिशालित्वात् हरितपदेन व्यवह्रियते, 'जियंतए चेव' जीवान्तकञ्चव-तृणविशेषरूपम् हरितपत्रादि विशिष्टत्वात् हरितपदेन व्यपदिष्टं भवति, एवमेव 'तुलस कण्ह उराले फणिज्जए अज्जए भूयणाए । वारग दमणग मरुयग सतपुप्फी दीवरे य तहा' 'तुलस' तुलसीपदवाच्यं प्रसिद्धम्, हरितपर्णादि शालित्वात् हरितपदवाच्यं भवति, एवम्-'कण्ह' कृष्णम्-तृणविशेषरूपम्, हरितपर्णादि विशिष्टत्वात् हरितपदेन व्यपदिश्यते, तथा-'उराले'-उदारः तृणविशेषरूपो हरिताकारत्वात् हरितपदेन व्यपदिष्टो भवति, एवम्-'फणिज्जए' फानेयकम्-तृणविशेषरूपं हरितवर्णत्वात् हरितपदेन व्याहियते, तथा 'अन्जएय'-आर्यकञ्च-तृणविशेषरूपम्, हरितपर्णादि विशिष्टत्वात् हरितपदेन व्यपदिश्यते, तथा 'भूयणए' -भूतनकम्-तृणविशेषरूपम् हरितपत्रादिविशिष्टत्वेन हरितपदव्यपदेश्यं भवति, तथैव-'वारग' चारकम्-तृणविशे. षरूपम्, हरितपत्राकारयुक्तत्वात् हरितपदेन व्यवह्रियते, एवम्-'दमणग' दामनकम्-तृणविशेषरूपम्, हरितपत्रादि शालित्वात् हरितपदेन व्यपदिश्यते, एवम्'मरुयगं' मरुचकम्-तृणविशेषरूपम् हरितपर्णादि विशिष्टत्वात् हरितपदवाच्यं ___इसी प्रकार तुलस अर्थात् तुलसी, जो प्रसिद्ध है, हरे पत्तों वाली होने से हरित कही गई है । कण्ह (कृष्ण) भी घास है जो हरे पत्तों आदि से युक्त होने के कारण हरित कहलाता है । उराल अर्थात् उदार नामक तृण भी हरा होने से हरित है। फणिजए या फानेयक, अन्जए अर्थात् आर्यक, भूसणए अर्थात् भूसनक, चारग अर्थात् चारक, दामनक, मरुचक, शतपुष्पी-जो बुद्धि वर्धक रूप में प्रसिद्ध है और लघु तृण रूप होती है, हरित शब्द का बाच्य है, क्यों कि इनके पत्ते आदि हरे रंग के होते हैं। इन्दीवर का अर्थ है नील कमल, यह भी हरे पत्तों आदि से युक्त होने के कारण हरित कहलाता है। એજ પ્રમાણે તુલસી કે જે પ્રસિદ્ધ છે તે પણ લીલાં પાન વાળી હોય છે તેથી તેને હરિત કહે છે. કહ (કૃષ્ણ) આ પણ ઘાસ છે અને તે પણ લીલા પન્નાઓને કારણે હરિત શબ્દથી સંબોધાય છે. ઉદાર નામનું ઘાસ પણ લીલા રંગનું હોવાથી હરિત શબ્દથી સંબોધાય છે. २ अर्थात शनेय, माय भूतन, पा२४, होमन, म ३२४, શત પુરપી–જે બુદ્ધિ વર્ધક તરીકે જાણીતી છે અને લઘુ તૃણ આદિ હરિત શબ્દના વાચ્ય છે. કેમકે તેમના પત્તાં વિ. લીલા રંગના હોય છે. ઇન્દિ - વર શબ્દનો અર્થ છે નીલ કમલ આ પણ લીલાં પાંદડાં વિ. યુક્ત હોય છે. તે કારણથી હરિત કહેવાય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy