SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७६ प्रज्ञापनासूत्रे पालिएरीय' | ३६ | मुचवृक्षः, एतन्नामकवृक्षविशेषः वलयाकारपत्रसमन्वितः, हिङ्गु वृक्षः - प्रसिद्ध एवं, तस्याऽपि वलयाकार पत्रवेष्टितत्वात् लवङ्गवृक्षश्च भवति बोद्धव्यः, अयमपि वलयाकारपत्रयुक्तत्वात् वलयपदवाच्यो भवति, एवं - पूगफली - क्रमुकवृक्षः, 'सुपारी' इति भाषा प्रसिद्धा, इयमपि वलयाकारपत्र वेष्टित - त्वात् क्यपदवाच्या भवति, तथा-खजूरी - बोद्धव्या वलयपद वाच्यतयेत्यर्थः, तस्या अपि 'खजूर' इति भाषाप्रसिद्धाया वलयाकारपत्र वेष्टितत्वात् तथैव 'नालि केरी' चापि वलयेपदेन व्यवहर्तव्या भवति, वलयाकारपत्रसमन्वितत्वात् एवं 'जे यावन्ना तहपगारा' याचाप्यन्याः, तथाप्रकाराः एवंविधा लता भवन्ति, ये चाप्यन्ये, एवंविधा वृक्षा भवन्ति, ताः सर्वा अपि, ते सर्वेऽपि च वलयपदेन व्यवहर्तव्या भवन्ति, प्रकृतं वलयमुपसंहरन्नाह - ' से तं वलया' ते एते - पूर्वोक्ताः सप्तदशभेदाः वलयाः प्रज्ञप्ता । मूलम् - से किं तं हरिया ? हरिया अणेगविहा पण्णत्ता, तं जहाअजोरुह? वोडाणेर, हरितग३ तह तंदुलेज्जगतणे य४ । वत्थुल ५ पोरग६ मज्जारयाइ७ बिल्लीय८ पालक्का९ ॥ २८ ॥ दगपिप्प लीय१० दव्वी ११, सोत्थि य१२ साए१३ तहेव मंडुक्की १४ । मूलग१५ सरिसव १६ अंबिल१७ साएय १८ जियंतए १९ चेव ॥२९॥ तुलसी २० कण्ह२१ उराले २२, फणिजए २३ अज्जए य२४ भूयणए २५ । वारग२६ दमणग२७ मरुयग२८ सतपुप्फी २९ दीवरे य ३० तहा ॥३०॥ जे यावन्ना तहप्पगारा । से तं हरिया || ९ || लाता है, पूगफली अर्थात् सुपारी का वृक्ष, खजूरी (खजूर का वृक्ष) तथा नालिकेरी ( नारियल का वृक्ष), ये सब चलय के आकार के पत्तों वाले होते हैं, अतः इनको वलय कहते हैं । इनके अतिरिक्त इसी प्रकार की जो लताएं होती हैं या इस प्रकार के जो वृक्ष होते हैं, वे सभी वलय कहलाते हैं । अब उपसंहार करते हैं - यह वलय की प्ररूपणा हुई ||२७|| પૂગફલી–સાપારીનું ઝાડ, ખજુરી-ખજુરનું ઝાડ, તથા નાળીએરી આ બધાંને વલય કહે છે. તદુપરાન્ત આવી જાતની જે લતાઓ થાય છે. અગરતા આવી જાતના જે વૃક્ષ થાય છે. તેએ બધા વલય કહેવાય છે. હવે ઉપસંહાર કરે છે—આ વલયની પ્રરૂપણા થઇ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy