SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.१९ समेदवनस्पतिकायिकनिरूपणम् २६९ लते,-अतिमुक्तकलता नागलता चेत्यर्थः, कृष्णसूरवल्ली च संघट्टा सुमनसाऽपि च, जासुवना कुविन्दवल्लि च एताश्चापि वल्लीपदवाच्या देशविशेषे प्रसिद्धा द्रष्टव्याः, 'मुद्दिय अंबावल्ली, किण्हछीराली जयंति गोवाली। पाणी मासावल्ली गुंजीवल्लीय विच्छाणी ॥९॥ मृद्वीका, अम्बावल्ली, कृष्णक्षीराली, जयन्ती, गोपाली, पाणी, मासावल्ली, गुञ्जीवल्ली च, विच्छाणी, एताश्चापि वल्लीपदवाच्याः देशविशेषे प्रसिद्धाः अबसेयाः, एवमेव-'ससिवी, दुगोत्तफुसिया, गिरिकण्णइ मालुया य अंजणई । दहिफोल्लइ कागलि मोगलीय, तह अक्कवोंदिया ।३०। ससिवी, द्विगोत्रस्पृष्टा, गिरिकणिका, मालुका च, अञ्जनकी । दधिस्फोटकी, काकली, मोकली च, तथा अर्कवोन्दी च, एताश्चापि वल्लीपदवाच्याः देशविशेषे प्रसिद्धाः यथायोग्यमवसेयाः, 'जे यावन्ने तहप्पगारा' याथाप्यन्याः, तथाप्रकाराः-एवं विधाः, वल्ल्लो भवन्ति, ता अपि सर्वाः पूर्वोक्तवल्लीषु अन्तर्भावनीयाः, 'से तं वल्लीओ' ता एताः-पूर्वोक्ताः पञ्चचत्वारिंशद्भेदाः वल्ल्यः प्रज्ञप्ताः । मृद्वीका, अम्बायल्ली, कृष्णक्षीराली, जयन्ती, गोपाली, पाणी, मासावल्ली, गुंजीचल्ली और विच्छाणी, ये भी देशविशेष में प्रसिद्ध हैं । स्वयं समझ लेना चाहिए। __(ससिवी)ससिवि, द्विगोत्रस्पृष्टा, गिरिकर्णिका, मालुका, अंजनकी, दधिस्फोटकी, काकली, मोकली, तथा अर्कबोन्दी, इन देशविशेष में प्रसिद्ध वल्लियों को यथायोग्य समझ लेना चाहिए। इसी प्रकार की अन्य जो वल्लियां हैं, उन्हें भी वल्ली नामक वनस्पति में ही अन्तर्गत करना चाहिए। इन पैंतालीस पल्लियों का यहां उल्लेख किया गया है । यह वल्लियों की प्ररूपणा हुई ॥२४॥ म३३या, मतिभुतसत, नसता, सू२१दी, संघट्टी, सुमना, જાવના, કુવિકવલ્લી, આ બધી વલ્લીઓને પણ જાતે જ જાણી લેવી. भूदी, मापसी, मने १५४४क्षीसी, यन्ती, पासी, पाणी, भासाવલ્લી. અને ગુંજાવલી અનેવિછાણી, આ બધીને દેશ વિશેષમાં પ્રસિદ્ધ હાઈ સ્વયં સમજી લેવી જોઈએ. ससिवी (ससिपी) द्विगोत्रस्पृष्टा, २४00 ४, मा, मी , धि સ્ફટિકી, કાકલી, મેકલી, તેમજ અર્કદી, આ દેશ વિશેષમાં પ્રસિદ્ધ વેલેને પણ યથાયોગ્ય સમજી લેવી જોઈએ. આવી જાતની બીજી જે વલીઓ છે તેમને પણ વલ્લીનામક વનસ્પતી માં જ અન્તર્ગત કરવી જોઈએ, આ પીસ્તાલીસ (૪૫) વલિને અહી ઉલ્લેખ કરાયો છે. આ વલીઓની પ્રરૂપણ થઈ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy