SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना 'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि' गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-'लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, ___अथ स्निग्धस्पर्शस्यैव संस्थानैः सह पश्च विकल्पानाह-संठाणओ परिमंडलसंठाणपरिणया वि वट्टसंठाणपरिणया वि तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि २३' ये स्कन्धादयः स्निग्धस्पर्शपरिणता स्तेषां मध्ये केचन-'संठाणओ-संस्थानतः 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन-'वट्टसंठाणपरिणया वि' वृत्तसंस्थानपरिणता अपि, केचन-तंससंठाणपरिणया वि'-त्र्यस्त्रसंस्थानपरिणता अपि भवन्ति, केचन-'चउरंससंठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि मयन्ति; केयन -'आययसंठाणपरिणया आयतसंस्थानपरिणता अपि भवन्ति, इत्येवं पञ्च विकल्पाः, सर्व वर्णादिमिस्तु २३ त्रयोविंशतिः, ____ अथ रूक्षस्पर्शस्य वर्णादिभिः सह त्रयोविंशति विकल्पामाह-'जे फासो नहीं होते हैं, अतः स्पर्श की अपेक्षा से उनके छह भेद हैं-स्निग्ध स्पर्शवाले कोई पुद्गल कर्कश स्पर्शवाले, कोई मृदु स्पर्शयाले, कोई गुरु स्पर्शवाले, कोई लघु स्पर्शवाले, कोई शीत स्पर्शयाले और कोई उष्ण स्पर्शयाले होते हैं। स्निग्ध स्पर्श वाले कोई पुद्गल परिमंडल संस्थान वाले, कोई वृत्त संस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण संस्थानवाले और कोई आयत संस्थानवाले होते हैं । अतः संस्थान की अपेक्षा उनके पांच भेद हैं । इस प्रकार स्निग्ध स्पर्श वाले पुद्गलों के वर्ण आदि से सब मिलकर २३ विकल्प होते हैं। હેતાં નથી. આથી સ્પર્શની અપેક્ષાએ તેઓના છ ભેદ છે. સ્નિગ્ધ સ્પર્શવાળાં કઈ પગલે કર્કશ સ્પર્શવાળા, કે મૃદુ સ્પશવાળાં, અને કઈ ગુરૂ સ્પર્શ વાળાં, કેઈ લઘુ સ્પશવાળાં, કઈ શીત પવાળાં, અને કેઈ ઉષ્ણ સ્પર્શ qmi ने छे. (हाय छे.) । સ્નિગ્ધ સ્પર્શવાળાં કઈ પુદ્ગલ પરિમંડલ સંસ્થાનવાળા, કેઈ વૃત્ત સંસ્થાનવાળાં, કઈ ત્રિકોણ સંસ્થાનવાળા, કેઈ ચતુષ્કોણ સંસ્થાનવાળાં અને કેઈ આયત સંસ્થાનવાળાં હોય છે. આથી સંસ્થાનની અપેક્ષાએ કરીને તેમના પાંચ ભેદ છે. એ રીતે સ્નિગ્ધ સ્પર્શવાળાં પુદ્ગલેના વર્ણાદિ બધા મળીને ૨૩ વિકલ્પ બને છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy