SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२८ प्रज्ञापनासूत्रे भवन्ति, केचन- 'कसायरसपरिणया वि'-कषायरसपरिणता अपि भवन्ति, केचन'अंबिलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि'-मधुररसपरिणता अपि भवन्ति, इत्येवं मृदुक स्पर्शस्य रसैः सह पश्च विकरूपान् प्रतिपाद्य तस्यैव मृदुकस्पर्शस्य विरोधि कर्कशस्पर्श वर्जयित्वा पइविकल्पान् शेष स्प ः सह प्रतिपादयति-'फासओ गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः स्पर्शतो मृदुकस्पर्शपरिणता स्तेषां मध्ये केचन--'फासओ' स्पर्शतः 'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया चि'-लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि'-शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचन-णिद्धफासपरिणया वि'=स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि'-. रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं षइविकल्पान् प्रतिपाद्य संस्थानः सह पश्च विकल्पान् आह-'संठाणो परिमंडलसंठाणपरिणया चि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया विये स्कन्धादयः स्पर्शतो मृदुकस्पर्शपरिणता स्तेषां मध्ये केचन-'संठाणओ'-संस्थानतः होते हैं और कोई मधुर रसवाले होते हैं । इस प्रकार मृदु स्पर्श के रसों के साथ पांच भेद होते हैं। मृदु स्पर्श वाले पुद्गलों में इसका विरोधि कर्कश स्पर्श नहीं होता, अतएव उसके साथ शेष स्पर्शों का प्रतिपादन करते हैं जो पुद्गल स्पर्श से मृदु स्पर्श वाले हैं, उनमें कोई गुरु स्पर्श वाले भी हैं, कोई लघु स्पर्श वाले भी हैं, कोई शीत स्पर्श वाले भी हैं, कोई उष्ण स्पर्श वाले भी हैं, कोई स्निग्ध स्पर्श वाले भी हैं कोई रूक्ष स्पर्शवाले भी हैं। इस प्रकार मृदु स्पर्शयाले पुद्गलों के अन्य स्पर्शो के योग से छह विकल्प होते हैं। રસવાળા હોય છે, કે તુરા રસવાળાં હોય છે, કેઈ મધુર રસવાળાં હોય છે, આ રીતે મૃદુ સ્પર્શોના રસની સાથે પાંચ ભેદ બને છે. મૃદુ સ્પર્શવાળાં પુદ્ગમાં તેમને વિરોધી કર્કશ સ્પશ હોતે નથી, તેથી કરીને તેમની સાથે બાકીના સ્પર્શોનું પ્રતિપાદન કરે છે–જે યુગલ સ્પર્શથી મૃદુ સ્પર્શ વાળા છે, તેમાં કોઈ ગુરૂ સ્પર્શવાળાં પણ છે, કેઈ લઘુ સ્પર્શવાળાં પણ છે, કઈ શીત સ્પર્શવાળાં પણ છે, કેઈ ઉણ સ્પર્શવાળાં પણ છે. કેઈ સ્નિગ્ધ સ્પર્શવાળાં પણ છે, કોઈ રક્ષ સ્પેશવાળાં પણ છે. આ રીતે મદ સ્પર્શવાળાં પુદ્ગલેના અન્ય સ્પર્શીના ચગે કરી છ વિકપ બને છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy