SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे णीणं" वैमानिकीनाम् “देवपुरिसाणं' देवपुरुषाणाम् "भवणवासिण" भवनवासिनाम् जाववेमाणियाणं" यावद्वैमानिकानाम् अत्र यावत्पदेन वानव्यन्तराणां ज्योतिष्कानां संग्रहो भवति 'सोधम्मकाणं" सौधर्मकानाम् “जाव गेवेज्जकाणं" यावद्द्मवेयकानाम् ईशानादारभ्य ग्रैवेयकदेव पर्यन्तानां देवानाम् तथा हि ईशानदेवानां सनत्कुमारदेवानां माहेन्द्राणां ब्रह्मदेवानां लान्तकानां महाशुक्राणां सहस्राराणामानतानां प्राणतानाम् आरणानाम् अच्युतानां ग्रेवेयकानाम् तथा "अणुत्तरोववाइयाणं' अनुत्तरोपपातिकानाम् “णेरइयणपुंसगाणं" नैरयिकनपुंसकानाम् "रयणप्पभापुढवीणेरइयणपुंसगाणं" रत्नप्रभापृथिवीनैरयिकनपुंसकानाम् “जाव अहेसत्तमणेरइयणपुंसगाणं' यावत् शर्कराप्रभा-बालुकप्रभा-पङ्कप्रभा-धूमप्रभा-तमःप्रभा-अधःसप्तमतमस्तमापृथिवीनैरयिकनपुंसकानाम् “कयरे कयरे हितो" कतरे कतरेभ्यः 'अप्पा वा' अल्पावा 'बहुया वा" बहुका वा "तुल्लावा' तुल्या वा 'विसेसाहिया वा' विशेषाधिका वा भवन्तीति साणं' देवपुरुषों के 'भवणवासिणं' भवनसासिदेवों के 'जाव वेमाणियाणं' यावत् वैमानिकों के यावत् पदग्राह्य-वानव्यन्तरों के ज्योतिष्कों के “सोहम्मगाणं' सौधर्मकों के "जाव गेवेज्जगाणं" यावत् ग्रैवेयकों के ईशानकल्प से लेकर प्रैवेयक पर्यन्त के देवों के जैसे---ईशान सनत्कुमार, माहेन्द्र ब्रह्मलोक, लान्तक, महाशुक्र सहस्रार आनत प्राणत, आरण अच्युत और ग्रैवेयक देवों के तथा “अणुत्तरोववाइयाण' अणुत्तरोपपातिकों के 'णेरइयणपुंसगाणं' नैरयिक नपुंसकों के-'रयणप्पभापुढवी नेरइयनपुंसगाणं' रत्नप्रभा पृथिवी के नैरयिकनपुंसकों के 'जाव अहेसत्तमणेरइयणपुंसगाणं' यावत् यावत्पदग्राह्य-शर्कराप्रभा पृथिवी के नैरयिकनपुंसकों के पङ्कप्रभा पृथिवी के नैरयिक नपुंसकों के धूमप्रभा पृथिवी के नैरयिक नपुंसकों के. तमः प्रभा पृथिवी के नैरयिकनपुंसकों के-तथा-अधः सप्तम पृथिवी के नैरयिकों के बीच में "कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा' कौन किनसे अल्प हैं ? कौन किनसे बहुत हैं ? कौन किन के बराबर हैं ? और कौन किनसे विशेषाहेपस्त्रियाभां, वैभानि स्त्रियामा - "एवं देवपुरिसाणं" मने विषु३षामा “भवणवासिणं" सपनपासियोमा "जाव वेमाणियाण" यावत् वैमानिमा “सोहम्मगाण" सौधम "जाव गेवेज्जगाणं" यावत् अवेयोमा शान४८५थी धने अवेय पर्यन्तना वोमा म-शान, सनमा२, भान्द्र, प्रायो, सान्त२. महाशु, सा२, मानत, प्राणत, भा२१, अयुत, भने त्रैवे५४ हेवामा तथा-'अणुत्तरोववाइयाणं" अनुत्तो५५ातिमा ‘णेरइयणपुंसगाणं" नैयि नसभा 'रयणप्पभापुढवी जेरइयनपुंसगाण" २नमा पृथ्वीनां नैयिनसभा "जाव अहेसत्तमणेरइयणपुंसगाण" यावत् ५४थी १४२॥मा पृथ्वीना नेय: नसीमां, વાલુકાપ્રભા પૃથ્વીના નૈરયિક નપું સમાં, પંકપ્રભા પૃથ્વીના નૈરયિક નપુંસકોમાં, ધૂમપ્રભા પૃથ્વીના નરયિકનપુંસકમાં, તમ પ્રભા પૃથ્વીના નૈરયિક નપુંસકમાં તથા અધઃ સપ્તમી પૃથ્વી ना नैयि नसामा "कयरे कयरेहितो अप्पा वा, बहुया बा, तुल्ला वा, विसेसाहिया वा" કણ કેનાથી અલ્પ છે? કોણ કેનાથી વધારે છે? કણકોની બરોબર છે? અને કણકોનાથી જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy