SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति०२ पुरुषस्थितिनिरूपणम् ४६३ देवपुरुषाणां संक्षेप विस्ताराभ्यां मेदः कथितः सम्प्रतिपुरूषाणां स्थितिं प्रतिपादयितुमाह-'पुरिसस्स ण' इत्यादि। मूलम् -'पुरिसस्स णं भंते! केवइयं कालं ठिई पन्नत्ता? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं। तिरिक्खजोणिय पुरिसाण मणुस्साणं जावेव इत्थीणं ठिई सा चेव भाणियव्या। देवपुरिसाण वि जाव सव्वट्ठसिद्धाणं ति ताव ठिई जहा पण्णवणाए ठिइपए तहा भाणियव्वा । पुरिसे णं भंते! पुरिसे त्ति कालओ केवच्चिरं होइ? गोयमा! जहन्नेणं अंतो मुहुत्त उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं तिरिक्खजोणियपुरिसे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ? जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडीपुहुत्तमब्भहियाई, एवं चेव । संचिट्ठणा जहा इत्थीणं जाव खहयरतिरिक्खजोणियपुरिसस्स संचिट्ठणा । मणुस्सपुरिसा णं भंते! कालओ केवच्चिरं होति? गोयमा! खेत्तं पडुच्च जहन्नेणं अंतो मुहुत्तं, उक्कोसेणं तिन्नि पलिओवमाई पुवकोडी पुहुत्तमभहियाई, धम्मचरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी, एवं सव्वत्थ जाव पुव्वविदेहअवरविदेहअकम्मभूमिग-मणुस्सपुरिसाणं जहा अकम्मभूमिगमणुस्सित्थीणं जाव अंतरदीवगाणं, देवाणं जच्चेव ठिइ सच्चेव संचिट्ठणा जाव सव्वकृसिद्धगाणं” ॥सू९॥ छाया पुरुषस्य खलु भदन्त! कियन्तं कालं स्थितिः प्रज्ञप्ता? गौतम! जघन्येनान्तमुंहूतम् उत्कर्षेण त्रयस्त्रिशत् सागरोपमाणि। तिर्यग्योनिकपुरुषाणां मनुष्याणां यैव स्त्रीणां स्थितिः सैव भणितव्या। देवपुरुषाणामपि योवत् सर्वार्थसिद्धानामिति ॥ तावत् स्थितिर्यथा प्रज्ञापनायाः स्थितिपदे तथा-भणितव्या ॥ पुरुषः खलु भदन्त! पुरुष इति कालतः कियच्चिरं भवति? गौतम! जधन्येनान्तर्मुहूर्तमुत्कर्षेण सागरोपमशतपृथक्त्वं सातिरेकम्। જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy