SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति०२ स्त्रीणां स्त्रीत्वेनावस्थानकालनिरूपणम् ४०१ र्भवतीति । अत्रेयं स्थिति परिगृहीतदेवीनां ज्ञातव्या, अपरिगृहीतदेवीनां तु जघन्यतः सातिरेकं पल्योपममुत्कर्षतः पञ्चपञ्चाशत् पल्योपमानीति ॥सू० ३॥ स्त्रीणां स्थिति प्रदर्य सम्प्रति स्त्री, नैरन्तर्येण स्त्री भावमपरित्यजन्ती कियन्तं कालमवतिष्ठते इति जिज्ञासायां सूत्रकारस्तत्कालापेक्षया ये पञ्चादेशाः प्रवर्तन्ते तान् दर्शयितुमाह'इत्थी णं भंते' इत्यादि, मूलम् -'इत्थी णं भंते ! इस्थित्तिकालओ केवचिरं होइ ? गोयमा ! एक्केणं आदेसेणं जहन्नण एक्कं समयं उक्कोसेणं दसुत्तरं पलिओवमसयं पुव्वकोडिपुहुत्तमब्भहियं । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं अट्ठारसपलिओमाइं पुव्वकोडि पुहुत्तमब्भहियाइं २ । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं चउद्दसपलिओवमाइं पुव्वकोडि पुहुत्त मब्भहियाई ३ । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं पलिओवमसयं पुवकोडिपुहुत्तमब्भहियं । एक्केणं आदेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं पलिओवमपुहुत्तं पुव्वकोडी पुहुत्तमब्भहियं ५] तिरिक्खजोणित्थी णं भंते ! तिरिक्खजोणित्थीत्ति कालओ केव चिरंहोइ ? गोयमा ! जहन्नेणं अंतो मुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं पुवकोडीपहुत्तमब्भहियाइं । जलयरीए जहन्नेणं अंतोमुहुत्तं उक्को सेणं पुवकोडीपुहुत्तं । चउप्पय थलयरतिरिक्खजोणित्थीए जहा ओहि कुछ अधिक एक पल्योपम की होती है और उत्कृष्ट से नौ पल्योपम की होती हैं। यह स्थिति का परिमाण परिगृहीतदेवियों का कहा जारहा है। नहीं तो जो अपरिगृहीत देवियां हैं उनकी स्थिति जघन्य से कुछ अधिक एक पल्योपम की और उत्कृष्ट से पचपन पल्योपम की कही गई है ॥सूत्र ३॥ વધારે એક પોપમની હોય છે. અને ઉત્કૃષ્ટથી નવ પલ્યોપમની હોય છે. આ સ્થિતિનું પરિમાણ –પ્રમાણ-માપ પરિગ્રહીત-દેવિ છે, તેઓના સંબંધમાં કહેલ છે. નહીં તે જેઓ અપરિગ્રહીત-દેવિ છે, તેઓની સ્થિતિ જઘન્યથી કંઈક વધારે એક પલ્યોપમની અને ઉતકૃષ્ટથી ૫૫ પંચાવન પલ્યોપમની કહેલ છે. સૂત્ર ૩ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy