SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ६३४ राजप्रश्नीयसूत्रे ____ मूलम् - नमोऽत्युणं अरहंताणं जाव संपत्ताणं, वंदइ नमंसइ, वंदित्ता नमंसित्ता जेणेव देवच्छंदए जेणेव सिद्धाययणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, सिद्धाययणस्स बहुमज्झदेसभागं लोमहत्थेणं पमजइ, दिवाए दगधाराए अब्भुक्खेइ, सरसेणं गोसोसचंदणेणं पंचंगुलितलं मंडलगं आलिहइ, कयग्गहगहिय-जाव-मुत्तपुष्फपुंजोवयारकलियं करेइ, करेता धूवं दलयइ । जेणेव सिद्धाययणस्स दाहिणिल्ले दारे तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, दारचेढीओ य सालभंजियाओ य वालरूवइ य लोमहत्थएणं पमज्जइ. दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदणेणं चच्चाए दलयइ, दलइत्ता पुष्फारुहणं मल्लारुहणं जाव आभरणारुहणं करेइ, करित्ता आसत्तोसत्त० जाव धूवं दलयइ । जेणेव दाहिणिल्ले दारे मुहमंडवे जेणेव दाहिणिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, बहुमज्झदेसभागं लोमहत्थेणं पमज्जइ, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचदणेणं पंचंगुलितलं मंडलगं आलिहइ, कयग्गहगहिय जाव धृवं दलयइ, । जेणेव दाहिणिल्लस्स मुहमंडवस्स पच्चथिमिल्ले दारे तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, दारचेडोओ य, सालभंजियाओ य वालरूवए य लोमहत्थेणं पमज्जइ, दिव्वाए दगधाराए. सरसेणं गोसीसचंदणेणं चच्चए ___ अथ-कश्चित् सरः स्तुवन् आदारार्थ सरसि सागरत्वमारोयति, यथा-इदं सरः सागर इति, एवंमातरं पितरं च स्तुवन् तस्मिन् देवत्वमारोपयति, यथामम माता पिता च देव इति, यथा-"मम माया भद्दा सन्थुवाही देवगुरुजणणी" इतिशास्त्रप्रामाण्यात् , ततः "आदरो न जिनात्परः" इति मनसि निधाय सूर्याभो देवः कामदेवप्रतिमायां जिनत्वमारोप्य 'नमोत्थुणं' इत्यादिना स्तौति'नमोत्थुणं' इत्यादि શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy