SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५८८ राजप्रश्नीयसूत्रे समुदयेन महता वरत्रुटितयमकसमक' इतिसंगृहयते, अर्थस्त्वेषामष्टमसूत्रव्याख्यातोऽवसेयः इति । एतादृशेन महता महता=अतिविशालेन इन्द्राभिषेकेण अभिषिञ्चन्ति ॥ सू० ८६ ॥ मूलम् -तए णं तस्स सूरियाभस्स देवस्स महया महया दाभिसेए वट्टमाणे, अप्णेगइया देवा सूरियामं विमाणं नच्चोययं नाइमट्टियं पविरलफुसियरेणुविणासणं दिवं सुरभि गंधोदगं वासं वासंति, अप्पेगइया देवा सूरियाभं विमाणं हयरयं नहरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, अप्पेगइया देवा सूरियाभं विमाणं आसियसंमज्जिओवलितं सुइसंमट्टत्यंतरावणवीहियं करति अप्पेगइया देवा सूरियाभं विमाणं मंचाइमंचकलियं करेंति, अप्पेगइया देवा सूरियाभं विमाणं णाणाविहरागोसियं झयपडागाइपडागमंडियं करेंति, अप्पेगइया देवा सूरियाभं विमाणं लाउल्लोइयमहियं गोसीससरसरत्तचंदणददर दिण्णपंचंगुलितलं करेंति, अप्पेगइया देवा सूरियाभं विमाणं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगइया देवा सरियाभं विमाणं आसत्तोसत्तविउलववग्धारियमल्लदामकलावं करेंति, अप्पेगइया देवा सरियाभं विमाणं पंचवण्णसुरभिमुक्कपुप्फपुंजोवयारकलियं करेंति, अप्पेगइया देवा सूरियाभं मेण, सर्वपुष्पमाल्यालंकारेण, सर्वत्रुटितशब्दसंनिनादेन, महत्या ऋद्धथा, महत्या धुत्या, महता बलेन, महता समुदयेन. महता वरत्रुटितयमकसमक' इस पाठ का संग्रह हुआ है. इन पदों का अर्थ आठवें सूत्र की व्याख्या से जानना चाहिये. इस तरह के अतिविशाल ठाटबाट से उस सूर्याभदेवका इन्द्राभिषेक हुआ ॥ सू० ८६ ॥ सर्वविभूषया सवसंभ्रमेण, सर्वपुष्पमाल्यालंकारेण, सर्वत्रुटितशब्दसंनिनादेन, महत्या ऋद्धया, महत्या द्युत्या, महता बलेन, महता समुदयेन महता वरत्रुटितयमकसमक" આ પાઠને સંગ્રહ થયેલ છે. આ પદોને અર્થ આઠમા સૂત્રની વ્યાખ્યામાં લખવામાં આવ્યું છે. જિજ્ઞાસુઓએ ત્યાંથી જોઈ લેવું જોઈએ. આ પ્રમાણે ખૂબ ઠાઠમાઠથી તે સૂર્યાભદેવને ઈન્દ્રાભિષેક થયો. | સૂ૦ ૮૬ છે શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy