SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५३८ राजप्रश्नीयसूत्रे पञ्चविंशतितमसूत्रे विलोकनीयः। तदर्थोऽपि तत्रैव द्रष्टव्यः । तथा-तस्य क्षुल्लक महेन्द्रध्वजस्य उपरि अष्टाष्ट=अष्टाष्टसंख्यकानि मङ्गलकानि ध्वजाः छत्रातिच्छवाणिच विज्ञेयानीति । तथा तस्य खलु क्षुल्लकमहेन्द्रध्वजस्य पाश्चात्ये= पश्चिम दिग्भागे अत्र खलु सूर्याभस्य देवस्य चोप्पालो नामवोप्पालनामकः प्रहरणकोशः आयुधगृहं प्रज्ञप्तः। स प्रहरणकोशः सर्ववज्रमयः सर्वात्मना वज्ररत्नमयः अच्छो यावत्प्रतिरूपश्च बोध्यः । यावत्पदेन-लक्ष्णाघभिरूपान्तपदानि पूर्ववदेव संग्राहयाणि । अच्छादिपदानामर्थाऽपि पूर्ववद् बोध्य इति । तथा तत्र तस्मिन् प्रहरणकोशे खलु सूर्याभस्य देवस्य परिघरत्न-खग-गदाधनुः प्रमुखाणि-तत्र-परिघरत्न-परिघः लौहमुद्गरः प्रहरणविशेषः, स एव श्रेष्ठत्वाद्रत्नं परिघरत्नम् , खङ्गः गदा, धनुः, एतानि परिघररत्नादीनि प्रमुखाणि प्रधानानि येषु तानि तथाभूतानि बहूनि प्रहरणरत्नानि संनिक्षिप्तानि-संरक्षितानि तिष्ठन्ति। तानि प्रहरणरत्नानि उज्वलानि निशितानि-शाणादिना तिक्ष्णीकृतानि अत एव-सुतीक्ष्णधाराणि-सुतीक्ष्णा: अतितेजिता धारा:= अग्रभागा येषां तानि-अतिनिशिताग्रभागयुक्तानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि च विज्ञेयानीति । तथा-सभायाः खलु सुधर्माया उपरि-उपरिभागे अष्टाष्टसंख्यकानि मङ्गलकानि ध्वजा छत्रातिच्छत्राणिच विज्ञेयानीति ॥सू.७८॥ है कि यहां 'वट्टल?' इत्यादिपद से लेकर 'अभिरूप' यहां तक का पाठ जो महेन्द्रध्वज के वर्णन में २५वे सूत्र में कहा गया हैं वह यहां पर भी ग्रहण करना चाहिये. 'अच्छे जाव पडिरूवे' में जो यावत् पद आया है उससे 'श्लक्ष्णादि अभिरूपान्त पदों का संग्रह हुआ है. 'परिघरत्न' का नाम है श्रेष्ठ लोहमुद्गर यह प्रहरणविशेष है. इसे रत्न जो कहा गया हैवह श्रेष्ठ होने से कहा गया है. शाण आदि से जिनकी धार बहुत तेज करदी गई है वे निशित हैं. प्रासादीय में आगत चार अङ्क से दर्शनीय, अभिरूप और प्रतिरूप इन पदों का संग्रह हुआ है ॥ सू० ७८ । माटुंछ तनाथा ये ४८ थाय छ , मी वट्टल?' वगेरे ५४थी भांडीन 'अभिरूप' हा सुधीन। महेन्द्रन ! २५ मा सूचना 3 सेहीत थये। छ, 'अच्छे जाव पडिरूवे' मा २ ' यावत्' ५६ छ तेथी कमेथी भांजन. अनिरुपान्त सुधीनां पहोनु अ५ थयु छ. 'परिघरत्न' मेटले શ્રેષ્ઠ લેહમુદ્રગર આ એક પ્રહરણ વિશેષ છે. આને શ્રેષ્ઠ હવા બદલ જ રત્ન આ પ્રમાણેને ઉલેખ કરવામાં આવ્યા છે, શાણ વગેરેથી જેની ધાર બહુજ તીક્ષણ કરવામાં આવી છે તે નિશિત કહેવાય છે, પ્રાસાદી પછીના ૪ અંકથી દર્શનીય, અભિરૂપ આ પદોનું ગ્રહણ સમજવું જોઈએ, ને સૂ૦ ૭૮ | શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy