SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५२८ राजप्रश्नीयसूत्रे दीया दर्शनीया अभिरूपा' इति संग्राह्यम् । अच्छादिप्रतिरूपान्तपदानामथस्तु पूर्ववद् बोध्यः । तस्याः खलु मणिपीठिकाया उपरि अत्र खलु माणबको नाम चैत्यस्तम्भः प्रज्ञप्तः। स खलु माणवकनामा चैत्यस्तम्भः षष्टियोजनानि-पष्टियोजनप्रमाणः ऊर्ध्वमुच्चत्वेन, योजनम्-एक योजनप्रमाण उद्वेधेन, योजनम् - एकयोजनप्रमाणो विष्कम्भेण, तथा-अष्टचत्वारिंशदनिकः-अष्ट चत्वारिंशन्संख्यककीणयुक्ताः अष्टचत्वारिंशत्कोटिकः-अष्टचत्वारिंशदग्रभागसहितः, अष्टचत्वारिंश द्विग्रहिक:-अष्टचत्वारिंशसंख्यक विभागयुक्तश्च बोध्यः । 'सेसं जहामहिंदज्झजस्स' इतोऽतिरिक्तंसर्वमपि वर्णनमस्य माणवकचैत्यस्य पञ्चविंशतितमसूत्रगत महेन्द्रध्वजवर्णनवद् विज्ञेयम् । तथा-माणवकस्य खलु चैत्यस्तम्भस्य उपरि-उपरिभागे द्वादश योजनानि अवगाहय, तथा-अधस्तादपि द्वादशयोजनानि वर्जयित्वा मध्ये-मध्य भागे पविंशति योजनेषु-षड्त्रिंशत्संख्यकयोजनेषु अत्र खलु बहवः सुवर्णरूप्यमया:-स्वर्णरजतमयाः फलकाः प्रज्ञप्ताः, तेषु खलु सुवर्णरूप्यमयेषु बहवो वज्रमयाः-वज्ररत्नमया नागदन्ताः प्रज्ञप्ताः । तेषु खलु वज्रमयेषु नागदन्तकेषु बहूनि रजतमयानि शिक्यकानि प्रक्षप्तानि । तेषु खलु रजतमयेपु शिक्य केषु बहवो वज्रमयाःवज्ररत्नमया गोलवृत्तसमुद्गकाःगोलवद्-गोलवस्तुवद् वृत्ताः-वतलाः-समुद्गकाः सम्पुटकाः-पात्रविशेषाः प्रज्ञप्ताः। तेषु खलु वज्रमयेपु गोलवृत्तसमुद्गकेषु बहूनि जिनसक्थीनि-जिनास्थीनि संनिक्षिप्तानि-स्थापितानि तिष्ठन्ति । तानि खलु जिनसक्थीनि सूर्याभस्य देवस्य, अन्येषां च बहूनां देवानां देवीनां च अर्चनीयानि मनसा, यावत्-यावत्पदेन-'बन्दनीयानि पूजनीयानि माननीयानी सत्करणीयानि कल्याण मङ्गल दैवतं चैत्यं च' इति संगृह्यते, तत्र-वन्दनीयानि वचसा, टच्छाया, सप्रभा, सश्रीका, सोद्योता, प्रासादीया, दर्शनीया, अभिरूपा" इन पदों का संग्रह किया गया है. इन पदों का अर्थ पहिले लिखा जा चुका है. "अर्चनीयानि यावत् पर्युपासनीयानि" में जो यावत् शब्द आया है उससे "वन्दनीयानि, पूजनीनानि, माननीयानि, सत्करणीयानि, कल्याण दैवतं, चैस्यं च" इस पाठ का ग्रहण किया गया है वे वचन द्वारा वन्दनीय, सप्रभा, सश्रीका, सोद्योता, प्रासादीया, दर्शनीया, अभिरूवा' मा स होना सअडथयो छ. म पहोना अथ पतi awali माव्या छ. 'अर्चनी यानि यावत् पर्युपासनीयानि' मा २ यावत् ' Av६ मावस छ तेथी 'वन्दनी यानि, पूजनीयानि, माननीयानि, सत्करणीयानि, कल्याणं दैवत चैत्यंच' म॥ પાઠને સંગ્રહ થયેલ છે. તે એ વચને વડે વન્દનાય, પંચાંગ પ્રણયનાદિપકાય શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy