SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४७३ सुबोधिनी टीका. सू. ७० पद्मवरवेदिकावनषण्डवर्णनंच तस्मिन् देशे भागे तत्स्थलैकदेशे बहवः अनेके हयसंघाटा:समानलिङ्गतुरंगयुग्मानि सन्ति । यावत्पदेन- गयसंघाटा नरसंघाटा किन्नरसंघाटा किंपुरिससंघाटा महोरगसंघाटा गंधव्यसंघाडा' ___ छाया—गजसंघाटाः नरसंघाटाः किन्नरसंघाटाः किम्पुरुषसंघाटाः महोरंगसंघाटाः गन्धर्वसंघाटाः' इति संग्राह्यम् । ततश्च तत्र-बहवो गजसंघाटा:= समानलिङ्ग गजयुग्मानि सन्ति । एवं हयसंघाटादिगन्धर्वसंघाटान्ताश्च सन्ति, तथा वृषभसंघाटाश्च सन्ति । त एते हयसंघाटादिवृषभसंघाटान्ताः सर्वरत्नमयाः अच्छा यावत् प्रतिरूपाः । यावत्पदेन-श्लक्ष्णाः पृष्टाः मृष्टाः नीरजस्काः निर्मलाः निष्पङ्काः निष्कङ्कटच्छायाः सप्रभाः सश्रीकाः सोद्योताः प्रासादीयाः दर्शनीया अभिरूपाः' इति संग्राह्यम् । अर्थस्त्वेषां चतुर्दशसूत्रटीकायां विलोवेदिका के उस २ स्थल के एक एक देश में अनेक हयसंघाट-समान आकार वाले तुरग (घोडा) युग्म है. यहां यावत्पद से 'गयसंघाडा, नरसंघाडा, कीन्नरसंघाडा, किंपुरिससघाडा, महोरगसंघाडा, गंधव्वसंघाडा' इस पाठ का संग्रह हुआ है. इसका अर्थ इस प्रकार से है-गजसंघाटआकार वाले गजयुग्म हैं, समान आकार वाले नरयुग्म हैं, समान आकारवाले किन्नरयुग्म हैं, समान आकारवाले किंपुरुषयुग्म हैं समान आकार वाले महोरगयुग्म हैं, और समानलिङ्गवाले गंधर्वयुग्म हैं । तथा वृषभ संघाट हैं । ये हयसंघाट से लेकर वृषभसंघाट तक के सब सङ्घाट सर्व रत्नमय हैं, अच्छ हैं यावत् प्रतिरूप हैं। यहां यावत् पद से श्लक्ष्णाः , घृष्टाः, मृष्टाः, नीरजस्काः, निर्मलाः, निष्पंङ्काः, निष्कंकटच्छाया, सप्रमाः, सश्रीकाः, सोद्योताः, प्रासादीयाः दर्शनीयाः अभिरूपाः, इव पाठ का છે. આ પવરવેદિકાના તે તે સ્થળના એક એક દેશમાં ઘણા હયસંઘાટ-સમાન मा॥२१॥ तु२॥ (घोडा) युम छे. मी यावत् ५४थी (गयसंघाडा, नरसंघाडा, किन्नरसंघाडा किंपुरिससंघाडा, महोरगसंघाडा. गंधव्वसंघाडा' 241 पाइने। સંગ્રહ થયે છે. આનો અર્થ આ પ્રમાણે છે. ગજસંઘાટ-સમાન આકારવાળાગજ યુમે છે. સમાન આકાર વાળા નયુમે છે, સમાન આકારવાળા કિનર યુ છે. સમાન આકારવાળા કિંગુરુષ યુગ્મ છે, સમાન આકારવાળા મહારગ યુ છે અને સમાન લિંગવાળા ગંધર્વ ગુમે છે. તેમજ વૃષભ સંઘાટ છે. આ હયસંઘાટથી માંડીને વૃષભસંઘાટ સુધીના સર્વ સંઘાટે સર્વથા રત્નમય અરજી छ, यावत् प्रति३५ छे. मी यापत् ५४थी · लक्ष्णाः, घृष्टाः, मष्टाः, नीरजस्काः निर्मलाः निष्पकाः निष्ककटच्छायाः, सप्रमाः, सश्रीकाः सोद्योताः, प्रासादीयाः, શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy