SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ६७ सूर्याभविमानवर्णनम् ४४३ प्रतिरूपाः । तत्र खलु बहवो वैमानिका देवाश्च देव्यश्च आसते शेरते तिष्ठन्ति निषीदन्ति त्वग्वर्तयन्ति हसन्ति रमन्ते ललन्ति क्रीडन्ति कीर्तयन्ति मोहन्ति पुरा पौराणां सुचीर्णानां सुपरिक्रान्तानां शुभानां कृतानां कर्मणां कल्याणानां कल्याणं फलविपाकं प्रत्यनुभवन्तो विहरन्ति ॥ मू० ६७ ॥ टीका-'तेसु ण वनसंण्डेषु' इत्यादि-तेषु- पूर्वोक्तेषु अशोकवनादिषु वनषण्डेषु तत्र तत्र तस्मिन् तस्मिन्देशे, बहवः, अनेके, जातिमण्डपकाःजैसा है, नवनीत-मक्खन के स्पर्श जैसा है, तूल-कपास के स्पर्श जैसा है, ये सब सर्वथा रत्नमय हैं. अच्छ-निर्मल हैं, यावत् प्रतिरूप हैं । (तत्थ णं बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिट्ठति, नीसीयंति, तुयइंति, हसंति, रमति, ललंति, कीति, किट्टति) वहां वैमानिक देव और देवियां रहती हैं, सोती हैं अर्थात् लेटती हैं खडी रहती हैं, बैठती हैं करवट बदलती है हँसी करती हैं, रमण करती हैं विलास करती हैं, क्रीडा करती हैं कीर्तन करती हैं, (मोहंति, पुरापोराणाणं सुचिण्णाणं सुपरिकंताणं सुभाणं कडाणं कम्माणं कल्लाणाणं कल्लाणं फलविवागं पञ्चणुब्भवमाणा विहरंति ) मैथुन क्रिया करती है. इस तरह वे देवदेवियां पूर्वभव में अच्छी तरह से किये हुए कल्याणकारक शुभकर्मों के कल्याण रूप फल का भोग करती हुई वहां आनन्द से रहती हैं। टीकार्थ-उन पूर्वोक्त अशोकादि वनषण्डों में उन २ प्रदेशों में अनेक जातिलता के मण्डप हैं अर्थात् चमेली के वितान हैं, इसी प्रकार વિશેષના સ્પર્શ જેવો છે, નવનીત–માખણના સ્પર્શ જે છે, તૂલ–કપાસના સ્પર્શ જેવું છે. આ સર્વે સર્વથા રત્નમય છે. અરછ નિર્મળ છે. યાવત્ પ્રતિરૂપ છે. (तत्थ गं बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिटुंति, निसीयंति, तुयटुंति, हसंति, रमंति, ललंति, कीलति कीटुंति ) त्यां घi वैमानि वी રહે છે. સૂવે છે, એટલે કે ઊંઘે છે, ઉભા રહે છે, બેસે છે કરવટ બદલે છે એક બીજાની સાથે વિનદ કરે (ગમ્મત) કરે છે, સ્મણ કરે છે. વિલાસ કરે छ. । ४२ छ. शीतन ४२ छ. (मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिक्कताणं सुभाणं कडाणं कम्माणं कल्लाणाणं कल्लाणं फलविवागं पञ्चणुब्भवमाणा विहरंति) મિથુન ક્રિયા કરે છે. આ પ્રમાણે તે દેવદેવીઓ પૂર્વભવમાં સારી પેઠે કરેલા કલ્યાણ રૂપફળને ભેગવતાં ત્યાં સાનંદ નિવાસ કરે છે. ટીકાથ–તે પૂર્વે વર્ણવેલા અશોક વગેરે વનડેમાં તે તે પ્રદેશોમાં ઘણી જાતના લતાઓના મંડપ છે. એટલે કે ચમેલીના મંડપ (વિતાનો) છે. આ પ્રમાણે શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy