SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ६१ सूर्याभविमानवर्णनम् च्छाया, सीया सीयच्छाया, निद्धा निद्धच्छाया, घणकडितडियच्छाया रम्मा महामेहनिकुरंबभूया । ते णं पायवा मूल मंतो वणखंडवण्णओ ॥ सू० ६१ ॥ छाया-सूर्याभे खलु विमाने एकेकस्मिन् द्वारे अष्टशतं चक्रध्वजानाम् अष्टशतं २ मृगध्वजानाम् गरुडध्वजानां क्रौञ्चध्वजानाम् छत्रध्वजानांऋक्षध्वजानां शकुनिध्वजानां सिंहध्वजानां वृषभध्वजनाम् , अष्टशतं श्वेतानां चतुर्विषाणानां नागवरकेतूनाम् । 'सरियामेण विमाणे' इत्यादि । सूत्रार्थ-(सरियाभेणं विमाणे) सूर्याभ विमानमें ( एगमेगे दारे) एक २ द्वारमें (अट्ठसयं चक्कज्झयाण, अट्ठसयं २ मिगज्झयाणं, गरुडझयाणं, कुंचज्झयाणं, छत्तज्झयाणं रिच्छज्झयाण सउणिज्झयाणं, सीहज्झयाणं उसमज्झयाणं) १०८ एक सौ आठ चक्रध्वजाएं-चक्राङ्कितध्वजाएं है, १०८ एक सौ आठ मृगध्वजाएँ-मृगाङ्कितध्वजाएं है १०८ एक सौ आठ गरुडध्वजाएंगरुडाङ्कितध्वजाएं है, १०८ एक सौ आठ क्रौंचध्वजाएं-क्रौंचनामक पक्षि विशेषसे अंकित ध्वजाएं हैं, १०८ एक सौ आठ छत्रध्वजाएं छत्राङ्कितध्वजाएं हैं, १०८ एक सौ आठ ऋक्षध्वजाएं-ऋछ-रीक्ष-नामक जंगली पशुविशेषसे अंकितध्वजाएं हैं, १०८ एक सौ आठ शकुनिध्वजाएं पक्षि अंकितध्वजाएं हैं, १०८ एक सौ आठ सिंहध्वजाएं सिंहांकितध्वजाएं है, १०८ एक सौ आठ वृषभध्वजाएं बलीवर्दके चिह्नसे अंकितध्वजाएं हैं (अट्ठसयं सेयाणं चउविसाणं 'मृरियाभेणं विमाणे' इत्यादि । सूत्रार्थ-(सृरियाभेणं विमाणे) सूर्यास विमानमा ( एगमेगे दारे) ४२ ४२७ ४२वातमा (अदुसयं चक्कज्झयाणं. अट्ठसयं २ मिगज्झयाणं गरुडझयाणं, कुंचल्झयाणं. छत्तज्झयाणं रिच्छज्झयाणं सउणिज्झयाणं, सीहझयाणं, उसभज्झयाणं) १०८ मे से। આઠ ચક દવાઓ ચકાંકિત દવાઓ છે, ૧૦૮ એક સે આઠ મૃગધ્વજાઓ મૃગાંકિત દવાઓ છે. ૧૦૮ ગરુડધ્વજાઓ–ગરુડાંકિત વજાઓ છે. ૧૦૮ કૌચશ્વજાઓ-કચના મક પક્ષિ વિશેષથી અંક્તિ ધ્વજાઓ છે, ૧૦૮ એક સો આઠ છત્ર દવાઓ છત્રાંકિત ધ્વજાઓ છે. ૧૦૮ એક સો આઠ ઋક્ષ દવાઓ–ઋક્ષ રીછ -નામે જંગલી પશુવિશેષથી અંકિત દવાઓ છે. ૧૦૮ એક સે આઠ શકુનિ જાઓ પક્ષિ અંકિત વિજાઓ છે, ૧૦૮ એક સો આઠ સિંહબ્રજાઓ-સિંહાંક્તિ દવાઓ છે. ૧૦૮ એક સે આઠ વૃષભ ધ્વજાઓ બલીવના ચિહ્નથી અંતિ શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy