SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ४१ सूर्याभस्य समुद्घातकरणम २७९ कुत्थुवाणं कलसियाणं मडुयाणं आताडिज्जंताणं तलाणं तालाणं कसमालाणं, घटिज्जंताणं रिंगिसियाणं लत्तियाणं मगरियाणं सुरसुमारियाणं फुमिज्जंताणं वंसाणं वेलूण वालीण परिल्लीणं बद्धगाणं ॥ सू० ४१ ॥ छाया-किं ते ? उद्धमायमानेषु शङ्खषु शृङ्गेषु शटिकासु खरमुखीषु पेयासु परिपिरिकासु आहन्यमानेषु पणवेषु पटहेषु आस्फाल्यमानासु भम्भासु होरम्भासु ताडयमानासु भेरीषु झल्लरीषु दुन्दुभिषु आलपत्सु मुरजेवु मृदङ्गेषु नन्दीमृदङ्गेषु उत्ताडथमानेषु आलिङ्गेषु कुस्तुम्वेषु गोमुखीषु मईलेषु मूच्छर्यमा 'किंते उद्धमंताणं' इत्यादि । सूत्रार्थ-(किंते) और भी किस प्रकार से उन देवकुमारोंने एवं देवकुमारिकाओंने गाना गाया. इसी बात को आगे और भी सूत्रकार इस सूत्रद्वारा प्रदर्शित कर रहे हैं ( उद्धमंताणं संखाणं, सिंगाणं, संखियाणं, खरमुहीणं, पेयाणं, परिपिरियाण) शंखों के, श्रृङ्गो के शंखिकाओं के, खरमुखियों के, पेयों के, परिपिरिकाओं के बजने पर ( आहम्मंताणं पणवाण, पटहाणं. अप्फालिज्जमाणं, भंभाणं होरंभाणं) पणवों के पटहों के, ताडित होने पर तथा भंभाओं एवं होरंभाओं के बजाये जाने पर (तालिज्जताणं भेरीणं झल्लरीणं दुंदुहीणं) तथा भेरियों के झल्लरियों के एवं दुन्दुभियों क बजने पर ( आलबंताणं मुरयाणं, मुइंगाणं, नंदीमुइंगाणं) मुरजों के, मृदङ्गों के एवं नन्दी मृदङ्गों के बजाने पर ( उतालिज्जताणं 'किंते उद्धसंमाण' इत्यादि । सूत्राथ-( किंते) ते मारे। तभ०४ देवमारीमा से भी रीते ५५ ४४ ढमे ola आयुं ते पातने सूत्रा२ मा सूत्र 43 २५४ ४२ छे -( उद्धमं. ताण संखाणं, सिंगाणं, संखियाणं, खरमुहीणं, पेयाण परिपिरियाण) शमी, श्रृंगी, शमिमी, मरमुभिसा, पेये। परिवरिशी वामां भाव्या त्यारे ( आहम्मंताणं पणवाणं पटहाण, अप्फालिज्जमाणाणं भभाणं होरंमाण) ५८ ५टले। વગાડવામાં આવ્યા ત્યારે તેમજ ભંભાઓ અને હોરંભાએ જ્યારે વગાડવામાં साव्या त्यारे (तालिज्जताणं भेरीण झल्लरीणं दुंदुहीण) तमन मेशया अवशो! अनेडली वाम मावी त्यारे (आलबंताणं मुरयाणं, मुइंगाणं, नंदीमुइंगाणं ) भुने, भृग न भृग न्यारे माव्या त्यारे (उत्ताविजंताणं आलिंगाण' कुंतुवाण' गोमुहीण महलाणं, मुच्छिज्जंताण वीणाण वीपंचीण શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy