SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० ३, अमन सेनपूर्वभववर्णनम् ३२९ " च्छदेनैवं योजना - 'उक्किसीहणाय बोलकलकलरवेणं' इति । उत्कृष्टसिंहनादबोलकलकलरवेण= उत्कृष्टः- आनन्दमहाध्वनिः सिंहनादः = प्रसिद्धः बोलच=वर्णव्यक्तिरहितो ध्वनिः, कलकलच = व्यक्तवचनः, स एव यो रवः शब्दस्तेन, समुद्ररवभूतमिव = समुद्रशब्दं प्राप्तमित्र गगनमण्डलं 'करेमाणीओ' कुर्वाणाः 'सालाडate चोरपल्लीए' शालाटव्यां चोरपल्ल्यां सर्वतः समन्तात् 'आलोएमाणीओ' आलोकमानाः २ ' आहिंडमाणीओ२' आहिण्डमानाः २ = भ्रमन्त्यः २ ' दोहलं ' दोहदं' =गर्भप्रभावजनिताऽभिलापं, 'विर्णेति' विनयन्ति = पूरयन्ति 'तं' तत् 'सेयं' श्रेयः = श्रेयस्करं भवति जइ णं' यदि खलु ' अहंपि ' अहमपि, 'बहुहिं' बहुभिः, 'मित्तणाइणियगसयणसंबंधिपरियणमहिलाहिं' मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजन महिलाभिः, 'अण्णाहि य' अन्याभिश्च = चोरमहिलाभिः सार्धं 'जाव' यावत् संपरिवृता, स्नाता यावत् कृतकौतुकमङ्गलप्रायश्चित्ता सर्वालङ्कारकरेमाणीओ' आनंद की महाध्वनि से, सिंहनादों से, वर्णों की अव्यक्त ध्वनि से, एवं कलकल - वर्णों के व्यक्त शब्दों से मानो समुद्र की गर्जना को प्राप्त न हुआ हो इस प्रकार गगनमंडल को गुञ्जित करती हुइ 'सालाडवीए चोरपल्लीए' शालाटवी नामकी चोरपल्ली में 'सव्वओ समता' सब तरफ चोरों ओर 'आलोएमाणीओ२' देखतां२ 'आहिंडमाणीओ२' एवं घूमतीं२ ' दोहलं विर्णेति' अपने दोहले की पूर्ति करती हैं। तं सेयं जइ णं अपि बहुहिं मित्तणा. विणिजामि' मुज्झे भी यही बात श्रेयस्कर है कि- मैं भी इसी तरह अनेक मित्र, ज्ञाति, निजक, स्वजन, संबंधी, एवं परिजनों की स्त्रियों एवं अन्य चोरस्त्रियों के साथर स्नान कर कौतुक मंगल एवं प्रायश्चित्त से निवट कर तथा समस्त अलङ्कारों से विभूषित होकर एवं विपुल अशनादि का भोजन सिंहनाहोथी, वाना अव्यक्त-न समन्नय मेवा ध्वनिथी, उसस-वर्णाना व्यस्तસમજાય એવા શબ્દોથી એટલે કે સમુદ્રની ગર્જના થતી ન હોય, એવી રીતે ગગનभडेजने शुभित ४रती 'सालाडवीए चोरपल्लीए' शासाटवी नामनी येोरयसीमां सब्बओ समंता' तमाम यारेय तर 'आलोएमाणीओ' लेती लेती 'आहिंडमाणीओ' भने इस्ती इश्ती 'दोहलं विर्णेति' पोताना डोहसानी पूर्ति पुरे छे 'तं सेथं जइ णं अहंपि बहुर्हि मित्तणाइ० विणिज्जामि' भारा भाटे यशु मे वात હિતકર છે કે–ું પણ એ પ્રમાણે અનેક મિત્ર, જ્ઞાતિ, નિજ્જન, સ્વજન સંબંધી અને પરિજનાની શ્રીએ તથા અન્ય ચેરસીએની સાથે સાથે સ્નાન કરી, કૌતુક મંગલ અને પ્રાયશ્ચિતથી નિવૃત્ત થઈને તથા તમામ અલંકારાથી શણગાર સજીને શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy