SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ ८४३ सुदर्शिनी टीका अ० ५ सू० १ परिग्रहविरमणनिरूपणम् सः, तथा-'धिइकंदो ' घृतिकन्दः वृतिः चित्तस्वास्थ्यं सैव कन्दो मूलाधोभागरूपो यस्य सः, तथा-विणयवेइओ' विनयवेदिका विनय एव वेदिका वेदिर्यस्य सः, तथा- निग्गयतेलोकविपुलजसनिचियषीणपीवरसुजायखंधो' निर्गतत्रैलोक्यविपुलयशोनिचितपीनपीवरसुजातस्कन्धः तत्र निर्गत व्याप्तं त्रैलोक्ये यत्तनिगतत्रैलोक्यं लोकत्रयव्याप्तमित्यर्थः, एतादृशं यद् विपुलं विशालं यशः ख्यातिस्तदेव निचितो निबिडः पीनो-महान् पीवरः पुष्टः सुजाता सुनिष्पन्नः स्कन्धो यस्य सः, तथा- पंचमहव्वयविसालसालो' पञ्चमहाव्रतविशालशाल:=पश्चमहाव्रतान्येव विशाला=विस्तृताः शाला: शाखा यस्य सः, तथा-'भावणातयंतज्झाणसुभगजोगनाणपल्लववरंकुरधरो ' भावनालगन्तध्यानसुभगयोगज्ञानपल्लववराङ्करधरः, तत्र-भावनवअनित्यत्वादिचिन्तनलक्षणैव त्वगन्तः त्वग्रूपोऽवयवो यस्य सः, भावनारूपत्वचासंपन्नइत्यर्थः, तथा-ध्यानम्-धर्मध्यानादि, शुभयोगाः शुभमनोवाकायव्यापाराः, ज्ञानं बोध्यः तान्येव पल्लवावराङ्कुराश्च तेषां धरो यः सः, अनयोः कर्मधारयः, तथा-' बहुगुणकुसुमसमिद्धो' बहुगुणकुसुमसमृद्धः बहवो ये विशुद्ध मूल सम्यग्दर्शन है। (धिइकंदो ) चित्तस्वास्थ्यरूप धैर्य ही इस का कंद है, (विणयवेइओ) विनय ही इसकी वेदिका-उत्पत्ति भूमि है। (निग्गय-तेल्लाकविउलजसनिचियपीणपीवरसुजायखंधो ) त्रैलोक्य में व्याप्त यश ही इसका निविड, पीन-बड़ा-पोवर-पुष्ट और सुजातसुहावना-स्कंध है । (पंचमहव्वयविसालसालो)पांच महाव्रत ही इसकी विशाल शाखाएँ हैं। (भावणातयंतज्झाणसुभगजोगनाणपल्लववरंकुरधरो) अनित्य आदि भावनाएँ ही इसकी त्वचा-छाल है, धर्मध्यान आदि ध्यान, मन, वचन और काय की शुभ प्रवृत्तिरूप, व्यापार एवं सम्यक्ज्ञान, ये सब ही इसके पत्ते और उत्तम पल्लवाङ्कुर हैं, (बहुगुण कुसुमसमिद्धो (क्षान्त्यादि अनेक गुणोंरूपी पुष्प से यह सदा समृद्ध भूण छ. “धिइकंदो” चित्त स्वस्थता३५ धेय तेनु छ. “विणय वेइओ" विनय १ तेनी वह उत्पत्तिनी भूमि छ. " निग्गयतेल्लोक्कविउलजस निचियपीवरसुजायखंधो" निभा व्यास यश ४ तेनुं निविड, पान-मोटुपी१२-भ०४भूत भने सुनत-सु४२ ५७ छ. “ पंचमहब्बय विसालसालो " पाय भडाबत ०४ तेनी विशvn माया छे. “भावणातयतज्झाणसुभगजोगनाण पल्लववरंकुरधरो" भनित्य हि भावना ४ तेनी छत छ, मध्यान. AlE ધ્યાન, મન, વચન અને કાયની શુભ પ્રવૃત્તિરૂપ વ્યાપાર, અને જ્ઞાન, એ સૌ तेना ५त्तi, अने. उत्तम. ५०i। छ. "बहुगुणकुसुमसमिद्धो" क्षान्त्यादि શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy