SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० २ सू० ३ सत्यस्वरूपनिपणम् अमुणिय । अप्पणो थवणा परेसिं निंदा-न तंसि मेहावी, ण तंसि धण्णो न तंसि पियधम्मो, न तंसि कुलोणो, न तंसि दाणवई, न तंसि सूरो, न तंसि पडिरूवो, न तंसि लहो, न पंडिओ, न बहुस्सुओ, न वि य तसि तवस्सी, ण यावि परलोगणिच्छियमईऽसि, सव्वकालं जाइकुलरूववाहिरोगेण वावि जं होइ वज्जणिज्जंदुहओ उवयारमइकंतं एवंविहं सच्चंपि न वत्तव्वं । अह केरिसयं पुणाइ सच्चंतु भासियवं ? जं तं दव्वेहिं पज्जवेहि य गुणेहिं कम्मेहि बहुविहेहिं सिप्पेहिं आगमेहि यनामक्खाय निवाय उवसग्गतद्धियसमाससंधिपयहेउ-जोगिय उणाइ-किरिया-विहाण धाउसरविभत्तिवन्नजुत्तंतिकल्लं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ । दुवालसविहा होइ, भासा वयणं पि य होइ सोलसविहं । एवं अरहंतमणुन्नायं समिक्खियं संजएणं य कालम्मि वत्तव्यं । इमं च अलिय-पिसुणफरुस-कडुय-चवल-वयणपरिरक्खणटयाए पावयणं भगवय सुकहियं, अत्तहियं,पेच्च भावियं,आगमेसिभदं, सुद्धं नेयाउयं, अकुडिलं, अणुत्तरं,सव्वदुक्खपावाणविउ समणं ॥सू० ३॥ टीका- सच्चं पि य ' सत्यमपि च तत् 'संजमस्स' संयमस्य ' उवरोहकारगं' उपरोधकारकं-बाधकं भवेत् , तत् किं वि' किमपि न वत्तत्वं' न वक्तव्यम् । किं भूतं तत्-सत्यं यन्न वक्तव्यम् ? इत्याह-' हिंसा सावज्जसंपउत्तं' किस प्रकार का सत्य नहीं बोलना चाहिये और किस प्रकार का 41 ४२नुं सत्य मारयु - भने छैपा ४२नु मास नये ? શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy