SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ ॥ सत्यवचनं नाम द्वितीयं संवरद्वारम् ॥ तं प्राणातिपातविरमणं, सम्प्रति सत्यवचनं प्रारभ्यते । अस्य पूर्वाध्ययनेन सहायं संम्बन्धः - पूर्व प्राणातिपातविरतिरभिहिता, सा तु अलीकवचनविरत्यैव संभवति इत्येनेन संयन्धेनायातं सत्यवचनाख्यं द्वितीयमध्ययनं प्रारभ्यते, तस्येदमादिमं सूत्रम् -'जंबू एतो वितियं च ' इत्यादि मूलम् - जंबू ! एत्तो विइयं च सच्चवयणं सुद्धं सुइयं सिवं सुजायं सुभासियं सुकहियं सुव्वयं सुदिहं सुपइट्ठियं सुपइद्वियजसं सुसंजमियवयणदुइयं सुरवरनरवसभपवर - बलवग सुविहिय जण बहुमयं परम साहुधम्मचरणतवनियम - परिगहिय सुगइ - पहदेसगं च लोगुत्तमं च वयमिणं विज्जाहरगगणगमणविजाणसाहगं सग्गमग्गसिद्धिपहदेसगं अवितहं तं सच्च उच्चुयं अकुडिलं भूयत्थं अत्थओ विसुद्धं उज्जोयगं पभासगं भवइ, सव्वभावाण - जीवलोगे अविसंवाइजहत्थमहुरं पच्चक्खं सत्यवचन नामक द्वितीय संवरद्वार प्रारंभ प्राणातिपातविरमण नाम का संवरद्वार कहा जो चुका है। अब सत्यवचन नामका द्वितीय संवरद्वार प्रारंभ होता है। इसका पूर्व अध्ययन के साथ संबंध इस प्रकार से है- जबतक अलीकवचनों से जीव की विरति नहीं होगी - तबतक प्राणातिपात का विरमण संभव नहीं हो सकता । इसी संबंध को लेकर सूत्रकार ने इस द्वितीय सत्यवचन नामक अध्ययन को प्रारंभ करते हैं। इसका यह प्रथमसूत्र है સત્ય વચન નામનુ ખોજા સવરદ્વારના પ્રારંભ પ્રાણાતિપાત વિરમણ નામનુ' પહેલા સવરદ્વારનુ` વર્ણન પૂર્ણ થયું. હવે સત્યવચન નામના બીજા સવરદ્વારના વર્ણનની શરૂઆત થાય છે. તેના આ પ્રકારે આગળના અધ્યયન સાથે સખ ધ છે. જ્યાં સુધી અસત્ય વચનાથી જીવની વિરતિ થતી નથી ત્યાં સુધી પ્રાણાતિપાતનું વિરમણ સ‘ભવી શકતું નથી. એ સંબધને દર્શાવીને સૂત્રકારે આ દ્વિતીય સત્યવચન નામના અધ્યયનના आरल रे छे. तेनुं पडेलुं सूत्रमा प्रभा छे - "जंबू ! एत्तो बिइयां च " ४० શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy