SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० १ सू० ९ भावनास्वरूपनिरूपणम् _______ चतुर्थीमेषणा भावनामाह-'चउत्थं ' इत्यादि । मूलम्-चउत्थं आहारएसणाए सुद्धं उंछं गवेसियव्बं. अण्णाए अकहिए आसिढे अदीणे अकलुणे अविसाई अपरितंतजोगी जयणघडणकरणचरियविनयगुणजोगसंपउत्ते भिक्खू भिक्खेसणाए जुत्ते समुदाणेऊण भिक्खायरियं उंछं घेत्तूणं आगए गुरुजणस्स पासं गमणागमणाई यारपडिक्कमणपडिकंते आलोयण दायणं च दाऊण गुरुजणस्स गुरुसंदिस्स वा जहोवएसं निरइयारं च अप्पमत्ते पुणरवि अणेसणाए पयते पडिकमित्ता पसंते । आसणिसुह निसपणे मुहत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिज्जरमणे पवयणवच्छल्लभावियमणे उठेऊण य पहढे तुट्टे जहराइणियं निमंतइत्ता य साहवे भावओ य विइण्णे गुरुजणेणं उवविढे संपमजिऊण ससीसं कायं तहा करयलं अमुच्छिए अगिद्धे अगरहिए अणज्झोववण्णे अणाइले अलुद्धे अणत्तट्ठिए असुरसुरं अचवचवं अदुयमविलंबियमपरिसाडियं आलोयभायणे जयमप्पमत्तेण ववगयसंजोगमणिगालं विगयधूमं अक्खोवंजणवणाणुलेवणमूयसंजमजायामायानिमित्तं संजमभारवहणट्टयाए भुंजेज्जा पाणधारणट्टयाए संजएणं समियं । एवमाहारसमिइ जोगेण भाविओ अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू ॥ सू०९ ॥ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy