SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ५ सू० ४ अहिंसाप्राप्तमहापुरुषनिरूपणम् ५३ तिरिक्तं मौनमास्थाय संचरणशीलाः, तथा-' संस?कप्पिएहिं ' संसृष्टकल्पिकैः'संसृष्टेन हस्तेन भाजनेन च दीयमानमन्नादि ग्राह्य' मित्येवरूपः कल्प आचारो येषां ते संस्ष्टकल्पिकास्तैस्तथोक्तैः, तथा-' तज्जायसंसट्ठकप्पिएहिं ' तज्जातसंसृष्टकल्पिकैः यत्मकारं देयद्रव्यं तज्जातेन-तत्प्रकारेण द्रव्येण संसुष्टे हस्तभाजने ताभ्यां दीयमानं ग्राह्यमित्येवंरूपःकल्प: समाचारो येषां ते तज्जातसंसृष्टकल्पिकास्तैस्तथोक्तैः, तया ' उवनिहियएहिं ' उपनिहितकैः उपनिहितं दायकेन स्वयं भोक्तुं समीपे स्थापितम् , तेन चरन्ति ये ते उपनिहितकास्तैस्तथोक्तैः तथा ' सुद्धेसणिएहिं ' शुद्धैषणिकैः-शङ्कादिदोपपरिहारतः पिण्डग्रहणं शुद्धेपणा, तद्वन्तः शुद्धैषणिकास्तैस्तथोक्तः, तथा संखादत्तिएहिं ' संख्यादत्तिकै संख्यामधानाभिः पञ्चषादिपरिणामवतीभिः दत्तिभिः सकृद्भक्तादिपात्रपातलक्षणाभिश्चरन्ति ये ते संख्यादत्तिकास्तैस्तथोक्तः, तथा ' दिट्ठलाभिएहि दृष्टिलाभिकैः दृष्टस्य-दृष्टिगोचरीभूतस्यैवान्नपानादेः लाभो येषां ते दृष्टिलाभिकास्तैस्तथोक्तैः, तथा'अदिठ्ठलाभिएहिं ' अदृष्टलाभिकैः अदृष्टस्यापि पाकगृहमध्यान्निर्गतस्य कर्णात् श्रुतस्य भक्तादेरदृष्टाद्वा पूर्वमनुपलब्धाद् दायकाद् लाभो येषामस्ति तेऽदृष्टलाभिकास्तैस्तथोक्तैः, तथा ' पुट्ठलाभिएहिं' पृष्टलाभिकैः पृष्टस्य हे साधो ! किं ते दीयते इत्यादि रूपेण प्रश्नविषयी कृतस्य यो भिक्षाप्राप्तिरूपी लाभस्तदाग्रहग्रहिलैः, तथा-'आयंविलिएहि' आचामाम्लिकैः आचामाम्लव्रतयुक्तैः, तथा'पुरिमड्रिएहिं ' पूर्वाद्धिकैः पारणायामपि पूर्वाद्वदिनेऽशनपानादि प्रत्याख्यानशीलैः, तथा-' एक्कासणिएहिं ' एकाशनिकैः, पारणायामपि एकाशनव्रतधारिभिः, उनके द्वारा सेवित है । तथा ( संसट्टकप्पिएहिं, तज्जायसंसदकप्पिएहिं, उवनिहिएहिं, सुद्धेसणणिएहिं, संखादत्तिएहिं, दिट्ठलाभिएहिं, अदिट्ठलाभिएहिं, पुट्ठलाभिएहिं, आयंबिलिएहिं, पुरिमडिएहिं ) संसृष्टकल्पिक हैं, तज्जातसंसृष्टकल्पिक हैं, उपनिहितक हैं, शुद्धषणिक हैं, संख्यादत्तिक हैं, दृष्टिलाभिक हैं, अदृष्टिलाभिक हैं, पृष्टलाभिक हैं, आचामाम्लव्रतयुक्त हैं, पूर्वार्द्धक हैं, उनके द्वारा यह अहिंसा पाली गई है। तथा (एक्कासणिएहिं, निश्चिइएहिं, भिन्नपिंडवाइएहिं, परिमियपिंडवाइएहिटुकथिएहिं, तज्जायसंसट्ठ कप्पिएहिं, उवनिहिएहिं, सुद्धेसणणिएहिं, संखादत्तिएहिं दिदुलाभिएहिं, अदिठ्ठलाभेएहिं, पुट्ठालाभिएहिं, आयंबिलिएहिं पुरिमद्विएहिं” रे સ સપ્ટ કલ્પિક છે, તજજાત સંસૃષ્ટ કલ્પિક છે, ઉપનિહિતક છે, શુદ્ધષણિક સંખ્યાત્તિક છે, દૃષ્ટિલાભિક છે, અદૃષ્ણલાભિક છે, પૃષ્ટલા–ભિક છે, આચામાસ્ક વ્રત યુક્ત છે, પૂર્વાદ્ધિક છે, તેમના દ્વારા આ અહિસા પાળવામાં આવે છે તથા " एकासणिएहिं, निश्चिइएहिं, भिन्नपिंडवाइएहिं, परिमियपिंडवाइएहिं, अंताहारेहिं, શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy