SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० ४ सू० ४९ १, युगलिक स्वरूपनिरूपणम् " सुजातसर्वाङ्गसुन्दराङ्गाः = सुपुष्टसुन्दराऽवयवाः ' रत्तप्पलपत्तकं तकरचरणकोमलतला ' रक्तोत्पलपत्रकान्तकरचरण कोमलतलाः = रक्तोत्पलस्य पत्रमिव कान्तानि= सुन्दराणि करचरणानां कोमलानि तलानि येषां ते तथा रक्तकमलदलतुल्य सुकोमलसुरक्त हस्तपादतलाः 'सुपइडियकुम्मचारुचलणा सुमतिष्ठितकर्मचारुवरणाः = सुप्रतिष्ठितौ = शोभनाकृतिकौ कूर्मवत् = उन्नतत्वेन कच्छपपीठवत् चारु सुन्दरौ चरणौ येषां ते तथा, तथा 'अणुपुब्बसुसंयंगुलिया' अनुपूर्वसुसंहताङ्गुलिकाः =अनुपूर्व=अनुक्रमेण = गुरुलघुक्रमेण सुसंहता : = सुसङ्गठिता अङ्गुल्य: = हस्तपादाङ्गुलयो येषां ते तथा गुरुलघुन्यूनाधिकदोषरहिताङ्गुलिकाः ' उष्णयतणुतं निद्धनखा उन्नततनुताम्रस्निग्धनखाः = तत्र उन्नताः = मध्योन्नताः तनवः=प्रतला स्ताम्राः=ताम्रवर्णाः स्निग्धाः = सुकोमलाः कान्तियुक्ताश्च नखा येषां " ૪૭ तथा, 'संठिसुसिलिगुढगोका ' संस्थित सुलिष्टगूढगुल्फा: = संस्थितौ = सम्यक् संस्थानवन्तौ सुश्लष्टौ = पुष्टत्वात् सुसंहतौ अतएव गूढो = अलक्षितौ गुल्फौ = घुटिके येषां ते तथा 'एणीकुरुविंदवत्ता वहाणुपुत्रजंघा एणी कुरूविन्दवत्ता ' बड़े सुन्दर होते हैं । ( सुजायसव्वंग सुंदरंगा ) इनके प्रत्येक शारीरिक अवयव सुन्दर एवं पुष्ट होते हैं। (रतुप्पलपत्तकतकर चरणकोमलतला ) इनके हाथ और पैरों के तलिये रक्तकमल के पत्ते के समान लाल और कोमल होते हैं । ( सुपइट्ठिय कुम्म चारुचरणा ) इनके दोनों चरण शोभन आकृतिवाले एवं कूर्म की पीठ की तरह उन्नत होने से बड़े सुहावने होते हैं (अणुपुव्वसुसंहयंगुलिया) हाथ और पैरों की अंगुलिया इनकी गुरू लघु के क्रम से सुसंगठित रहती हैं, अर्थात् इनके हाथ पैरों की अंगुलियां गुरु, लघु-तथा न्यूनाधिक दोष से रहित होती हैं । ( उण्णयत णुतं बनिनखा ) नख इन्हों के मध्य में उन्नत, पतले और ताम्रवर्ण के होते हैं । तथा कोमल और कान्ति सहित होते हैं । (संठियसुसिलिडगूढगोंफा ) इनके दोनों घुटनें सुसंस्थान वाले, पुष्ट પુષ્ટ હાય છે. रतुप्पलपत्तकंतकरचरणकोमलतला " તેમની હથેળી તથા પગનાં તળિયાં લાલ કમલ પત્ર સમાન લાલ રંગનાં અને કામળ ાય છે. " सुपइट्ठियकुम्मचारुचरणा " तेभना मने पण सुंदर घाटवाणा, तथा अयमानी चीड भेवा उन्नत होवाथी धणा शोलित होय छे. " अणुपुव्व सुसंहयंगुलिया” तेभना હાથપગની આંગળીએ સુસ'ગઠિત હેાય છે. એટલે કે ગુરુતા લઘુતા આદિ દોષોથી રહિત હાય છે, સપ્રમાણ હોય છે " उण्णयतणुतं बनिद्धनखा " तेभना नम मध्यभां उन्नत, पातजा, ताम्रवर्णा, अभज भने अन्तियुक्त होय छे. सुसिल गूढगफ ” તેમની અને ઘૂંટણા સપ્રમાણ, પુષ્ટ અને સહુત संठिय તથા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર 46
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy