SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरणसूत्रे मूलम् - जंबू ! अबंभं च चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज्जं पंकपणगपासजालमूयं इत्थी पुरिसनपुंसगवेदचिह्नं तवसंजमवंभचेरविग्धं भेदाययणबहुपमादमूलं कायरका पुरिससेवियं सुयणजणवजणिज्जं उड्ड-नरयतिरिय- तिलोक्कपइट्टाणं जरामरणरोगसोगबहुलं वधबंधविधायदुव्विधायं दंसणचरित्तमोहस्स हेउमूयं चिरपरिचियं मणुगयं दुरंतं चउत्थं अहम्मदारं ॥ सू० १ ॥ टीका:- हे जम्बूः । ' चउत्थं ' चतुर्थ = हिंसामृषाऽदत्तादानापेक्षया चतुर्थमास्रवद्वारम् ' अभं च ' अब्रह्म = अकुशलं कर्म तच्चेह मैथुनम् - अधर्महेतुत्वेन सकलानजनकत्वात् । चकारः पुनरर्थः कीदृशं तदित्याह - ' सदेवमणुयासुरस्स लोयस्सपत्थणिज्जं' सदेवमनुजासुरस्य लोकस्य प्रार्थनीयं देवमनुष्यासुरलोकस्य प्रार्थ ३९२ यादृश निरूपण करना चाहते हैं । अतः सर्व प्रथम वे क्रम प्राप्त इस द्वार को लेकर अब्रह्म के स्वरूप का निरूपण करते हैं- 'जंबूअभं ' इत्यादि । 66 ܕܐ टीकार्थ- श्रीसुधर्मा स्वामी जंबूस्वामी से कहते हैं कि हे जंबू ! (चउत्थं) हिंसा, मृषा एवं अदत्तादान इन तीन की अपेक्षा यह चतुर्थ आस्रव द्वार ( अभं च ) अब्रह्म है । यह अब्रह्म अकुशल कर्म हैं और वह यहां स्वरूप से गृहित हुआ है। क्योंकि यह अधर्म का हेतु होने से सकल अनर्थों का जनक होता है । શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર अब सूत्रकार इसी अब्रह्मका आगेके विशेषणों द्वारा विशेष स्पष्टीकरण करते हैं, वे कहते हैं कि यह अब्रह्म-मैथुन सेवनरूप अकुशल कर्म માગે છે. તેથી સૌથી પહેલાં તેઓ અનુક્રમે આવતા रे छे, “ जंबू अबभ " इत्यादि (6 "" यादृश અ નામના 66 द्वारने सहने अग्रह्मना स्वपनं नि३ टीअर्थ - श्री. सुधर्मा स्वाभीयू स्वाभीने हे छे हे भ्यू ! "चउत्थं” હિંસા, ભૃષા અને અદત્તાદાન એ ત્રણની અપેક્ષાએ ચાથું અધ દ્વાર " अभं च ” अग्रह्म छे. ते अग्र अयोग्य नृत्य छे भने ते सही मैथुनइये જે ગૃહિત થયેલ છે, કારણ કે તે અધમનું કારણ હોવાથી સઘળા અનનું ઉત્પાદક છે. હવે સૂત્રકાર એ જ અબ્રહ્મનું આગળ આવતાં વિશેષણા દ્વારા વિશેષ સ્પષ્ટીકરણ કરે છે, તેઓ કહે છે કે-તે અબ્રહ્મ- –મૈથુન સેવનરૂપ પાપકમ
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy