SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका अ० ३ सू० १९ संसारसागरस्वरूपनिरूपणम् ३७७ " पुढवि७ दग७ अगणि७ मारुय७, एक्केकसत्तजोणि लक्खाओ। वणपत्तेय अणंते, दसचोदस जोणिलक्खाओ ॥ १॥ विगलिदिएसु दो दो, चउरो चउरो य नारय सुरेसु । तिरिएसु हुंति चउरो, चोदसलक्खा य मणुएसु" ॥२॥ तथा ' अणालोग ' अनालोकं प्रकाशवर्जितम् अन्धकारम् अन्धकारयुक्तमेवसंसारसागरम् ' अणंतकाल जाव ' अनन्तकालं यावत् ‘णिच्चं' नित्यं सदा 'उत्तत्थसुण्णभयसण्णसंपउत्ता' उत्त्रस्तशून्यभयसंज्ञासंप्रयुक्ताः तत्र उत्रस्ताः= भयभीताः शून्याः किं कर्तव्यविमूढाः, तथा भयसंज्ञासम्प्रयुक्ताः भयेन संज्ञाभिश्च =आहारमैथुनपरिग्रहादिभिः सम्पयुक्ताः सम्बद्धाः 'उब्विग्गवासवसहिं ' उद्विग्नवासवसति उद्विग्नानां वासो यत्र स तथा तं संसारं वसन्ति, अदत्तादायिनः चतुर्गतिलक्षणमनन्तदुःखं संसारसागरमनन्तकालं भ्रमन्तीत्यर्थः, इह वसेनिरुपसर्गस्यापि सकर्मकत्वमार्षत्वात् ॥ मू० १९॥ "पुढवि७ दग७ अगणि७ मारुय७ एकेक सत्तजोणिलक्खाओ। बणपत्ते य अणंते, दस चोदस जोणि लक्खाओ ॥१॥ विगलिंदिएसु दो दो, चउरो चउरो य नारयसुरेसु । तिरिएप्सु हुंति चउरो, चोदस लक्खाय मणुएसु ॥२॥" इति । (१) पृथिवीकाय, (२) अप्काय, (३) तेजाकाय, (४) वायुकाय (५) इनकी सात सात लाख, प्रत्येक वनस्पति दश लाख, अनन्त (साधारण) वनस्पति चौदह लाख, दो इन्द्रिय, ते इन्द्रिय, चौ इन्द्रिय इनकी दो दो २-२ लाख, नारकी तथा देव इनकी चार चार ४-४ लाख तथा तिर्यश्च पञ्चेन्द्रिय की चार ४ लाख और मनुष्य की चौदह १४ लाख। इस प्रकार ये सब मिल कर चोरासी ८४ लाख योनीयां होती हैं ॥सू. १९॥ "पुढवि ७ दग ७ अगणि ७ मारुय ७ एककेक सत्तजोणि लक्खाओ। वणपत्ते य अणंते, दस चोदस जोणि लक्खाओ ॥१॥ विगलिदिएसु दो दो, चउरो चउरो य नारयसुरेसु । तिरिएम हंति चउरो, चोद्दस लक्खाय मणुएसु ॥ २ ॥ इति । (१) पृथिवीय (२) २५.४य (3) ते य (४) वायुश्य, ये हरेनी सात सात લાખ, પ્રત્યેક વનસ્પતિની દસ લાખ અનન્ત (સાધારણ) વનસ્પતિની ચૌદ લાખ બે ઈન્દ્રિની બે લાખ, ત્રીન્દ્રિની બે લાખ, ચતુરિન્દ્રિની બે લાખ, નારકી તથા દેવની ચાર ચાર લાખ તથા તિર્યંચ પંચેન્દ્રિની ચાર લાખ અને મનુષ્યની ચૌદ લાખ. એ પ્રમાણે બધી મળીને ચર્યાશી લાખ યુનિયે થાય છે. સૂ૦ ૧૯ો શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy