SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० २ सू० ५ नास्तिकवादिमतनिरूपणम् १८७ रिग्रहपापकर्मकरणमपि परिग्रहेण मूर्च्छया सहितं यत्तत्सपरिग्रहं तदेव पापकर्म करणं-पातककर्मानुष्ठानं तदपि 'नथि' नास्ति । किं च ‘नेरइयतिरिक्खमणुय जोणी' नारकतिर्यङ्मनुष्ययोनिरपि नत्थि' नास्ति, अयं भावः-नारकाणां तिरश्वां मनुष्याणां च योनि रुत्पत्तिरूपा न कर्मजनिता, किन्तु स्वभावादेव, अतो जगतो विचित्रता स्वाभाविकी न कर्मजनिता । उक्तं च " कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता। ___वर्णाश्च ताम्रचूडानां स्वभावेन भवन्ति हि ॥ १॥" मृषावादिताचैषामेवं विज्ञेया-एतन्मते स्वभावो जीवश्च एक एव, तथा प्राणातिपातादिकं तज्जनितकर्मापि च स्वभाव एव । एवञ्च माणातिपातादेः स्वभाव नहीं है । तथा ( सपरिग्गहपावकम्मकरणंपि नत्थि ) परिग्रह रूप पापकर्म भी कुछ नहीं है । अर्थात् पापकर्म का अनुष्ठान दोषावह नहीं है। (किं च नेरइयतिरिक्खमणुयजोणी नत्थि ) नरकयोनि, तिर्यचयोनि, एवं मनुष्ययोनि ये कर्मकृत नहीं है किन्तु स्वाभाविकी है। इसलिये जगत की जो यह विचित्रता दृष्टिगत हो रही है वह स्वाभाविक हि है कर्मजनित नहीं है । कहा भी है " कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता। वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥" कंटक की तीक्ष्णता, मयूर की विचित्रका और मुर्गे की विचित्र वर्णता, ये सब स्वभाव से ही हैं ॥१॥ इस प्रकार यह स्वभाववादी का कथन मृषारूप इसलिये है कि इनके मतानुसार स्वभाव और जीव ये कोई भिन्न २ पदार्थ नहीं है किन्तु नथी. तथा “सपरिग्गहपावकम्मकरणंपि नत्थि” परिय३३५ ५।५४ ५५ ४४ नथी, मेटले ५४भनु मनुष्ठान होपात्र नथी. " किं च नेरइ. यतिरिक्खमणुयजोणी नत्थि" न२४योनि, तिय ययानि अने मनुष्ययोनि, से કર્મકૃત નથી પણ સ્વાભાવિક છે. તેથી જગતમાં આ જે વિચિત્રતા નજરે પડે છે તે સ્વાભાવિક છે કજનિત નથી. કહ્યું પણ છે– " कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥ १॥" કાંટાની તીક્ષણતા, મોરની વિચિત્રતા, અને કૂકડાની વિચિત્રવર્ણતા, ને સઘળું સ્વભાવથી જ બને છે. જેના આ પ્રકારનું તે સ્વભાવવાદીઓનું કથન મૃષાવાદરૂપ તે કારણે છે કે તેમના મત પ્રમાણે સ્વભાવ અને જીવ એ કઈ ભિન્ન ભિન્ન પદાર્થ નથી, પણ એક શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy