SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनीटीका अ. २ सू ५ नास्तिकवादिमतदिनिरूपणम् १८५ नस्थि किं च न नेरइयतिरिक्खमणुयजोणी, न देवलोगो वा अस्थि सिद्धिगमणं, अम्मापियरो नत्थि, नवि अत्थि पुरिसकारो, पच्चक्खाणमवि नस्थि, नवि अत्थि कालमच्चू य, अरिहंता चकवट्टी बलदेवा वासुदेवा नत्थि, नेवत्थि केइरिसओ, धम्माधम्मफलं वि न अस्थि किं चि बहुयं वा थोवं वा तम्हा एवं जाणिऊणं जहा सुबहु इंदियाणुकूलेसु सव्वविसएसु वदेह नस्थिकाइ किरिया वा एवं भणंति नथिकवाइणो वामलोगवाई ॥ सू० ॥५॥ टीका-यस्मात् आत्माऽपि नास्ति, शुभाशुभकर्माणि तत्फलान्यपि च न सन्ति ' तम्हा' तस्मात् 'दाणवयपोसहणं' दानव्रतपोषधानां तत्र दानम्= अभयदानसुपात्रदानादिकम् , 'वय' व्रतानि = स्थूलप्राणातिपातविरमणादीनि पोषधः पोषं धर्मस्य पुष्टिं धत्ते करोतीति पोषधः अष्टमीचतुर्दशीपूर्णिमाऽमावास्यापर्वदिनाऽनुष्ठेय आहारादिपरित्याग पूर्वकोव्रतविशेषः, उक्तं च-- आहार तनुसत्काराऽब्रह्मसावद्यकर्मणाम् । त्यागः पर्वचतुष्टय्यां तद्विदुः पौषधव्रतम् ॥ फिर भी-तम्हा दाणवयपोसहाणं' इत्यादि । टीकार्थ-आत्मा शुभाशुभकर्म और इनके फल ये सब कुछ भी नहीं हैं ( तम्हा ) इसलिये ( दाणवयपोसहाणं ) दान-अभयदान. सुपात्रदान आदि, व्रत-स्थूलप्राणातिपात विरमण आदि, (पोसह ) पोषध-अष्टमी चतुर्दशी, पूर्णिमा एवं अमावस्या इन पर्व दिनों में आहार आदि को परित्याग पूर्वक अनुष्ठेयव्रत विशेष, कहा भी है qणी-" तम्हा दाणवयपोसहाणं'' त्यादि. ४ार्थ - २मात्मा शुभाशुभ म भने तेमना ३ ते मधुय नयी “ तम्हा" तेथी “ दाणवयपासहाणं " हान-लहान, सुपानाहान माह, व्रत-प्राणातिपात विभY Pा " पासह " पौषध- २।४म, यौहश, पूनम, समास PALE આહાર આદિના પરિત્યાગ પૂર્વકનું એક અનુષ્ઠાન કહ્યું છે કે— " आहार, तनुसत्कारा-ऽब्रह्म-सावद्यकर्मणाम् ।। त्यागः पर्वचतुष्टयां, तद्विदुः पौषधव्रतम् ॥१" શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy