________________
२८२
अन्तकृतदशाङ्गसूत्रे रामकृष्णा ‘भद्दोत्तरपडिमं उवसंपज्जित्ताणं विहरइ' भद्रोत्तरपतिमाम् उपसंपद्य विहरति, 'तं जहा' तद्यथा-'दुवालसमं करेइ' द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेई' कृता सर्वकामगुणितं पारयति, 'पारित्ता चौद्दसमं करेइ' पारयिला चतुर्दशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृखा सर्वकामगुणितं पारयति, 'पारित्ता सोलसमं करेइ' पारयित्वा षोडशं करोति, 'करित्ता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठारसमं करेई' पारयित्वा अष्टादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वीसइमं करेइ' पारयित्वा विंशतितमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'पढमा लया प्रथमा लता ॥ १ ॥
'सोलसमं करेइ' षोडशं करोति, 'करित्ता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करित्ता सव्वकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वीसइमं करेइ' पारयित्वा विंशतितमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेई' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति,
सुधर्मास्वामीने कहा-हे जम्बू ! आठवें अध्ययन में रामकृष्णा देवी का चरित वर्णित है। वे राजा श्रेणिक की रानी और महाराजा कूणिक की छोटी माता थीं। उन्होंने 'भद्रोत्तरप्रतिमा' नामक तपस्या की, उस तपस्या का वर्णन इस प्रकार है-सर्वप्रथम उन्होंने पचोला करके पारणा किया, पारणा करके छ किया, पारणा करके सात किया। इस प्रकार पारणासहित आठ और नौ किया। यह प्रथम लता हुई।
द्वितीय लता में उन्होंने पारणासहित सात, आठ, नौ,
સુધમ સ્વામીએ કહ્યું- હે જ બૂ! આઠમાં અધ્યયનમાં રામકૃષ્ણાદેવીનું ચરિત્ર વણિત છે. તે રાજા શ્રેણિકની રાણી અને કૃણિક મહારાજાની નાની માતા હતી. તેમણે “ભદ્રોત્તરપ્રતિમા નામની તપસ્યા કરી. તે તપસ્યાનું વર્ણન આવી રીતે છે:સર્વપ્રથમ તેમણે પાંચ કરી પારણું કર્યું. પારણું કરી છ કર્યા, પારણું કરી સાત કર્યા, એવી રીતે પારણાસહિત આઠ અને નવ કર્યા. આ પ્રથમ લતા થઈ.
બીજી લતામાં તેમણે પારણુ સહિત, સાત, આઠ, નવ, પાંચ અને છ કર્યા. આ
શ્રી અન્નકૃત દશાંગ સૂત્ર