SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २७८ अन्तकृतदशाङ्गसूत्रे चतुर्थ करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छटुं करेइ ' पारयित्वा षष्ठं करोति, 'करित्ता सन्चकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'चउत्थी लया' चतुर्थी लता ॥ ४ ॥ ___ 'चोदसमं करेइ' चतुर्दशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ' पारयित्वा षोडशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुथै करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छठं करेइ' पारयित्वा षष्ठं करोति, 'करिना सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्टमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशमं करोति, ‘करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दुवालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति । इति 'पंचमी लया' पञ्चमी लता ॥५॥ . 'छटुं करेइ' षष्ठं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशमं करोति, ‘करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ना दुबालसमं करेइ' पारयित्वा द्वादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चोदसमं करेइ' पारयित्वा चतुर्दशं करोति, 'करित्ता सकामगुणियं पारणा किया, यह चौथी लता हुई। पाँचवी लतामें छ, किया छ के पारणे सात किया, सात के पारणे उपवास किया, उपवास के पारणे बेला किया, इसी तरह तेला, चोला और पचोला करके पारणा किया, यह पाँचवीं लता हुई। इसके बाद छठी लता में बेला किया, बेला के पारणे तेला, तेला के पारणे चोला, चोला के पारणे पाँच, इसी तरह छह किया, सात किया, और सात के पारणे के बाद વાસને પારણે છ૬ કરી પારણું કર્યું. આ ચેથી લતા થઈ. પાંચમી લતામાં છ કર્યા, સાત કર્યા, સાતના પારણે ઉપવાસ કર્યો, ઉપવાસના પારણે છઠ્ઠ કર્યો, એવી રીતે અમ, ચેલા અને પાલા કરી પારણા કર્યા. આ પાંચમી લતા થઈ. ત્યારપછી છઠ્ઠી લતામાં છઠ્ઠ કર્યો, છઠ્ઠના પારણે અટ્ટમ, અઠ્ઠમના પારણે ચૌલા, ચૌલાના પારણે પાંચ, શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy