SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २५६ अन्तकृतदशाङ्गसूत्रे चोदसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता दसमं करे, करिता सवकामगुणियं पारेइ, पारित्ता बारसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता अट्टमं करेइ, करिता सवकामगुणियं पारेइ, पारित्ता दसमं करेइ, करिता सवकामगुणियं पारेइ, पारिता छ करेइ, करिता सवकामगुणियं पारेड, पारिता अट्टमं करेइ, करिता सवकामगुणियं पारेइ, पारिता उत्थं करे, करिता सवकामगुणियं पारेइ, पारिता छ करेइ, करिता सवकामगुणियं पारेइ, पारिता चउत्थं करे, करिता सवकामगुणियं पारेइ, पारिता तहेव चत्तारि परिवा डीओ, एक्काए परिवाडीए छम्मासा सत्त य दिवसा, चउण्हं दो वरिसा अट्ठावीसा य दिवसा जाव सिद्धा । [ महाकालीणामं तइयं अज्झयणं समत्तं ] एवं कण्हावि, णवरं महालयं सोहणिक्कीलियं तवोकम्मं जहेव खुड्डागं, णवरं चोत्तीसइमं जाव णेयव्वं, तहेव ऊसारेयव्वं, एक्काए वरिसं छम्मासा अट्ठारस य दिवसा, चउन्हं छ वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा ॥ ४ ॥ सू० ९ ॥ [ कण्हाणामं चउत्थं अज्झयणं समत्तं ] ॥ टीका ॥ ' एवं ' इत्यादि । ' एव महाकाली वि' एवं महाकाल्यपि = यथा सुकाली मवजिता तथैव महाकाल्यपि प्रव्रजिता । अनन्तरं सुकालीवदेव एषाऽपि अब तीसरा अध्ययन कहते हैं - जम्बू स्वामी ने सुधर्मा स्वामी से पूछा- हे भदन्त ! भगवान महावीर प्रभु के द्वारा प्ररूपित अन्तकृतनामक आठवें अंग के શ્રી હવે ત્રીજું અધ્યયન કહીએ છીએ :– જ ખૂસ્વામીએ સુધર્માં સ્વામીને પૂછ્યું ભદન્ત ! ભગવાન મહાવીર પ્રભુ દ્વારા પ્રરૂપિત અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy