________________
मुनिकुमुदचन्द्रिका टीका, कालीचरितम्
२४३
बत्तीसse करेड' पारयित्वा द्वात्रिंशत्तमं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता तीसइमं करेइ पारयित्वा त्रिंशत्तमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठावीसइमं करेइ' पारयित्वा अष्टाविंशतितमं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता छब्बीसइमं करेइ' पारयित्वा षडविंशतितमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउवीसइमं करेइ' पारयित्वा चतुर्विंशतितमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता बावीसइमं करेइ' पारयित्वा द्वाविंशतितमं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता बीसइमं करेइ' पारयित्वा विंशतितमं करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणियं पारयति, 'पारिता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता' पारयित्वा 'सोलसमं करेड़' षोडशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोदसमं करेड़' पारयित्वा चतुर्दशं करोति, 'करिता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता बारसमं करेs' पारयित्वा द्वादशं करोति, 'करिता सव्वकामगुणियं पारेह' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ' पारयित्वा दशमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति 'पारिता अट्टम करेइ' पारयित्वा अष्टमं करोति, 'करिता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'परित्ता छटुं करेइ' पारयित्वा षष्ठं करोति, 'करिता सव्वकामगुणियं पारे ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अछट्टाई करेई' पारयित्वा इस प्रकार क्रमसे पारणा करती हुई चौदह, तेरह, बारह, ग्यारह, दस, नौ, आठ, सात, छ, पाँच, चार, तीन, दो, और एक उपवास किये । पारणा करके फिर आठ बेले किये। पारणा करके तेला किया । पारणा करके बेला किया। पारणा करके उपवास किया, रमणीयार, हश, नव, आई, सात, छ, पांथ यार, त्र, मे भने उपवास अर्था. પારણું કરી આઠે છઠે કર્યાં, પારણુ કરી અઢમ કર્યાં, પારણુ કરી ઉપવાસ કર્યાં, પછી
શ્રી અન્તકૃત દશાંગ સૂત્ર