SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २१६ अन्तकृतदशाङ्गसूत्रे 9 य कुमार हिय कुमारियाहि य' बहुभिर्दारिकैश्व दारिकाभिश्च डिम्भकैश्च डिम्भकाभिश्च कुमारकैश्च कुमारिकाभिश्वः तत्र दारकैः = बहुकालिकैः; डिम्भैः= अल्पकालिकैः कुमारैः = बहुतरकालिकैः 'सद्धिं ' सार्द्ध 'संपरिबुडे ' सम्परिवृतः, 'सयाओ गिहाओ पडिणिक्खमइ स्वकाद गृहात् प्रतिनिष्क्राम्यति, ' पडिणिक्खमित्ता जेणेव ' प्रतिनिष्क्रम्य यत्रैव ' इंदट्ठाणे ' इन्द्रस्थानं = बालक्रीडास्थानं ' तेणेव उवागए ' तत्रैव उपागतः, ' तेहि बहूहिं दारएहि य दारियाहि य डिंभएहि य डिंभियाहि य कुमारेहि य कुमारियाहि य सद्धिं संपरिवुडे अभिरममाणे२ विहरइ' तैर्बहुभिर्दारकैश्व दारिकाभिश्च डिम्भकैश्च डिम्भकाभिश्च कुमारकैश्च कुमारिकाभिश्च सार्द्ध सम्परिवृतः अभिरममाणः २ विहरति । ' तए णं भगवं गोयमे पोलासपुरे णयरे उच्चनीय जाव अडमाणे ' ततः खलु भगवान् गौतमः पोलासपुरे नगरे उच्चनीच यावदटन = पोलासपुरनगरे उच्चनीचमध्यमकुलानि भिक्षार्थं परिभ्रमन 'इंदद्वाणस्स अदूरसामंतेणं वीईवयइ ' इन्द्रस्थानस्य अदूरसामन्तेन व्यतिव्रजति, इन्द्रस्थानस्य = बालक्रीडास्थानस्य समीपस्थमार्गेण गच्छति । तए णं से अइमुत्ते कुमारे' ततः खलु सोऽतिमुक्तः कुमारो ' भगवं गोयमं ' भगवन्तं गौतमम् ' अदूरसामंतेणं' अदूरसामन्ते= समीपमार्गेण ' वीईवयमाणं ' व्यतित्रजन्तं = गच्छन्तं 'पास' पश्यति 'पासित्ता' दृष्ट्वा 'जेणेव भगवं गोयमे तेणेव उवागए भगवं गोयमं एवं वयासी' यत्रैव भगवान् गौतमः तत्रैव उपागतो भगवन्तं गौतममेवमवदत् - ' के णं भंते! तुब्भे ?, किंवा अडह ?' के खलु हे भदन्त ! यूयम् ? किं वा अटथ = केन कारणेन भ्राम्यथ ? || सू० २३ ॥ 6 एवं कुमार कुमारिकाओं के साथ अपने घर से निकल कर जहां इन्द्रस्थान - बालकों के खेलने का स्थान था वहां आये और सभी के साथ खेलने लगे । उसी समय भगवान गौतम पोलासपुर नगर के उच्चनीच मध्यम कुलों में गृहसामुदानिक भिक्षा के लिये पर्यटन करते हुए उस कुमार के इन्द्रस्थान के समीप से निकले। उसके बाद वह अतिमुक्तक कुमार भगवान गौतम को आते हुए देखकर જ્યાં ઇન્દ્રસ્થાન-ખાળÈાને રમવાના સ્થાન હતું ત્યાં આવ્યા અને સહુની સાથે રમવા લાગ્યા તેજ સમયમાં ભગવાન ગૌતમ પેાલાસપુર નગરના ઉચ્ચનીચ મધ્યમ કુળામાં ગૃહ સામુદાનિક ભિક્ષાને માટે પર્યટન કરતા કરતા, તે કુમારના ઈંદ્રસ્થાનની પાસેથી નીકળ્યા. ત્યારપછી તે અતિમુકતક કુમાર ભગવાન ગૌતમને આવતા જોઈને તેમની પાસે ગયા અને શ્રી અન્તકૃત દશાંગ સૂત્ર
SR No.006336
Book TitleAgam 08 Ang 08 Antkrut Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages390
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy