________________
मुनिकुमुदचन्द्रिका टीका, सुदर्शनकृतं साकारप्रतिमाग्रहणम् करयल० एवं वयासी' प्रमाय करतल० एवमवदत्=करतलपरिगृहीतं शिरआवर्त दशनखं मस्तकेऽञ्जलिं कृत्वा बक्ष्यमाणप्रकारेणावदत् - 'नमोत्थु णं अरहंताणं जाव संपत्ताणं' नमोऽस्तु खलु अर्हद्भ्यो यावत् मोक्षं संप्राप्तेभ्यः 'नमोत्थु णं समणस्स जाव संपाविउकामस्स' नमोऽस्तु खलु श्रमणाय यावत्संप्राप्तुकामाय, ये भगवन्तोऽर्हन्तो मोक्षं गतास्तेभ्यो नमोऽस्तु, यश्च भगवान् महावीरो मोक्षगामी तस्मै नमोऽस्तु-इत्यर्थः । 'पुचि च णं मए' पूर्व च खलु मया 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'अंतिए' अन्तिके 'थूलए पाणाइवाए पञ्चक्खाए जावजीवाए' स्थूलकः प्राणातिपातः पत्याख्यातो यावज्जीवम् , एवं 'थूलए मुसावाए' स्थूलको मृपावादः प्रत्याख्यातः, 'थूलए अदिनादाणे' स्थूलकमदत्तादानम्-अदत्तस्यादानं-ग्रहणं-चौर्य प्रत्याख्यातम्, 'सदारसंतोसे कए जावजीवाए' स्वदारसन्तोषः कृतो यावज्जीवम् , 'इच्छापरिणामे कए जावजीवाए' इच्छापरिमाणः कृतो यावज्जीवम् , परिग्रहविषये इच्छाया अवधिः कृत इति भावः। 'तं' तत्-तस्मात् 'इयाणि पिणं' इदानीमपि खलु 'तस्सेव' तस्यैव भगवतः श्रीमहावीरस्य 'अंतियं' अन्तिकम् , भगवन्तं साक्षीपूर्वदिशा की ओर मुंह कर बैठ गये और वामजानु (दाहिने घुटने) को ऊँचा करके दोनों हाथ जोड कर मस्तक पर अंजलिपुट रख कर बोले-नमस्कार है उन अर्हन्तों को जो मोक्ष में पधार गये हैं। और वर्तमान अर्हन्तों को भी नमस्कार है जो मोक्ष में पधारने वाले हैं। पहले मैंने भगवान महावीर के समीप स्थूल प्राणातिपात पचखा था, एवं स्थूल मृषावाद, स्थूल अदत्तादान, स्वदारसन्तोष और इच्छापरिमाण इन स्थूलपरिग्रहरूप अणुव्रतों को धारण किया था। अब इस समय उन्हीं प्रभुकी साक्षी से यावजीव सर्व प्राणातिपात का त्याग करता हूँ, इसी प्रकार मृषावाद, રાખી બેસી ગયા, અને ડાબા પગને ઊંચા કરી બેઉ હાથ જોડી મસ્તક ઉપર અંજલિપુટ રાખી બોલ્યા – નમસ્કાર છે તે અનન્તોને કે જે મેક્ષમાં પધારી ગયા છે, અને વર્તમાન અહંતોને પણ નમસ્કાર છે જે મોક્ષમાં પધારવાના છે. પહેલાં મેં ભગવાન મહાવીરની પાસે સ્થૂલ પ્રાણાતિપાતનું પચ્ચક્ખાણ લીધેલું, એટલે સ્થૂલ મૃષાવાદ, સ્થૂલ અદત્તાદાન, સ્વદારસંતોષ, અને ઈચ્છાપરિમાણ આ સ્થલપરિગ્રહરૂપ અણુવ્રતને ધારણ કર્યા હતાં હવે આ સમયે તે પ્રભુની સાક્ષીથી યાજજીવ સર્વપ્રાણાતિપાતને ત્યાગ કરું છું. આ પ્રકારે મૃષાવાદ, અદત્તાદાન, મૈથુન, પરિગ્રહને જીવનભર માટે પચ્ચક્ખાણ
શ્રી અન્નકૃત દશાંગ સૂત્ર