________________
१७८
अन्तकृतदशाङ्गसूत्रे विपुलान् भोगभोगान् भुजानैरस्माभिर्विहर्तव्यम्-'त्ति कटु' इति कृत्वा 'एयमद्वं अन्नमन्नस्स' एतमर्थम् अन्योऽन्यस्य 'पडिसुणेति' प्रतिशृण्वन्ति-स्वीकुर्वन्ति, 'पडिसुणित्ता' प्रतिश्रुत्य 'कवाडंतरेसु' कपाटान्तरेषु यक्षायतनकपाटपृष्ठभाग इत्यर्थः; 'निलुक्कंति' निलीयन्ते-तिरोहिता भवन्ति; 'निच्चला' निश्चला। शरीरव्यापाररहिताः, 'निष्फंदा, निष्पन्दा: स्पन्दनरहिताः अवरुद्धश्वासोच्छ्वासाः; 'तुसिणीया' तूष्णीकामोनाः ‘पच्छण्णा' मच्छन्नाः कपाटान्तहिताः 'चिट्ठति' तिष्ठन्ति ॥ सू० ६॥
॥ मूलम् ॥ तए णं से अज्जुणए मालागारे बंधुमईए भारियाए सद्धिं जेणेव मोग्गरपाणिजक्खाययणे तेणेव उवागच्छइ, उवागच्छित्ता, आलोए पणामं करेइ, करित्ता महरिहं पुप्फच्चणियं करेइ, करिता जाणुपायवडिए पणामं करेइ । तए णं ते छ गोहिल्ला पुरिसा दवदवस्स कवाडंतरेहितो णिग्गच्छंति, णिग्गच्छित्ता, अज्जुणयं मालागारं गेण्हंति, गेण्हित्ता, अवओडगबंधणं करेंति, करित्ता बंधुमईए मालागारीए सद्धिं विउलाई भोगभोगाइं भुंजमाणा विहरंति। तए णं तस्स अज्जुणयस्स मालागारस्स अयमज्झथिए ५ समुप्पण्णे, एवं खलु अहं बालप्पभिई चेव मोग्गरपाणिस्स भगवओ कल्लाकलिं जाव वित्ति कप्पेमाणे विहरामि, तं जइ णं मोग्गरपाणिजक्खे इह संनिहिए होते से णं किं ममं एवारूवं आवत्तिं पावेजमाणं पासंते? तं नत्थि णं मोग्गरपाणिजक्खे इह संनिहिए, सुबत्ते तं एस कट्टे ॥ सू० ७ ॥
॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं से अज्जुणए मालागारे बंधुमईए परस्पर विचार करके वे किबाडों के पीछे छिप जाते हैं और निश्चल एवं सांस रोककर चुपचाप बैठ जाते हैं ॥ सू० ६ ॥ તેઓ કમાડ પછવાડે છુપાઈ જાય છે અને નિશ્ચલ થઈ શ્વાસ રોકીને ચુપચાપ બેસી जय छे. (सू०६)
શ્રી અન્નકૃત દશાંગ સૂત્ર