________________
मुनिकुमुदचन्द्रिका टीका, पद्मावतीवर्णनम्
॥ अथ चतुर्थो वर्गः ॥
॥ मूलम् ॥ जइ णं भंते ! समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अयम? पण्णत्ते, चउत्थस्स णं भंते ! वग्गस्स अंतगडदसाणं समजेणं जाव संपत्तेणं के अट्ठे पण्णत्ते ? एवं खलु जंबू! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स अंतगडदसाणं दस अज्झयणा पण्णत्ता, तं जहा-जालि मयालि उवयालि, पुरिससेणे य वारिसेणे य ।
पज्जुन्न संब अनिरुद्धे, सच्चनेमी य दढनेमी ॥१॥
जइ णं भंते! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पण्णत्ता, पढमस्स णं भंते! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं बारवई णामं णयरी होत्था। जहा पढमे कण्हे वासुदेवे आहेवच्च जाव विहरति ॥१॥
॥टीका ॥ तृतीयवर्गसमाप्त्यनन्तरं चतुर्थों वर्गः समारभ्यते-'जइ णं भंते' इत्यादि । 'जइ णं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अयमढे पण्णत्ते' यदि खलु भदन्त ! श्रमणेन यावत्संपाप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानां तृतीयस्स वर्गस्य अयमर्थः प्रज्ञप्तः, अयम्= पूर्वोक्तः अर्थः भावः, प्रज्ञप्तः प्ररूपितः । 'चउत्थस्स णं भंते ! वग्गस्स
. अथ चतुर्थ वर्ग ___ अब चतुर्थवर्ग के प्रारम्भ में श्री जम्बूस्वामी श्रीसुधर्मास्वामी से पूछते हैं कि हे भदन्त ! श्रमण भगवान् महावीर प्रभु जो मुक्ति में पधारे, उन्होंने आठवें अङ्ग
मथ यतुर्थ वर्ग. ત્રીજા વર્ગની સમાપ્તિ પછી ચતુર્થવર્ગના પ્રારંભમાં શ્રી અંબૂસ્વામી શ્રી સુધર્મા સ્વામીને પૂછે છે કે હે ભદન્ત ! શ્રમણ ભગવાન મહાવીર પ્રભુ જે મુકિતમાં પધાર્યા તેઓએ આઠમા અંગ શ્રી અન્તકૃત સૂત્રના ત્રીજા વર્ગને જે ભાવ કહ્યા તે
શ્રી અન્નકૃત દશાંગ સૂત્ર