________________
९८
अन्तकृतदशास्त्रे
वत्तित्ता' प्रतिनिवृत्य ' महाकालस्स सुसाणस्स अदूरसामंतेणं' महाकालस्य श्मशानस्य अदुरसामन्ते= नातिदूरे नातिनिकटे खल, 'बीइवयमाणे २' व्यतिव्रजन् २= गच्छन् २, 'संझाकालसमयं सि' संध्याकालसमये, 'पविरलमणुसंसि' प्रविरलमानुषे - प्रविरला मानुषा यस्मिन् तस्मिन् कचित्कचिद्दष्टिगोचरीभवज्जनेप्राय मनुष्यागमनरहित इत्यर्थः, 'गयसुकुमालं अणगारं पासइ' गजसुकुमालमनगारं पश्यति, 'पासिता' दृष्ट्वा 'तं वेरं' तदुद्वैरम् - स्वपुत्रीपरित्यागरूपं बैरं 'सर' स्मरति, 'सरिता' स्मृत्वा 'आसुरुते' आशुरुसः = वैरस्मरणजनितकोपवशाद्विमूढः, ' एवं वयासी' एवमवदत् - 'एस णं भो ! से गयसुकुमाले कुमारे' एष खलु भोः ! स गजसुकुमालः कुमारः 'अप्यस्थिय जाव परिवज्जिए' अप्रार्थित यावत् परिवर्जितः अत्र 'यावत्' - पदेन 'अप्पत्थियपत्थए दुरंतपंतलक्खणे हीनपुनचाउदसे हिरिसिरिपरिवज्जिए' अप्रार्थितमार्थकः दुरन्तमान्तलक्षणः हीनपुण्यचातुर्दशः ही श्रीपरिवर्जित - इति संग्राह्यम्, तत्र - अप्रार्थितमार्थकः - अप्रार्थितस्य= अयाचितस्य मृत्योः प्रार्थको - मरणवाञ्छक इति भावः, दुरन्तप्रान्तलक्षणःदुरन्तं = दुष्टावसानम् अत एव मान्तम् = अमनोज्ञं लक्षणं यस्य सः - भाग्यहीन इत्यर्थः, हीनपुण्यचातुर्दशः - चतुर्दश्यां जातः = चातुर्दशः, हीनं पुण्यं यस्यासौ हीनपुण्यः, हीनपुण्यश्रासौ चातुर्दशश्च हीनपुण्यचातुर्दश: - पापात्मा इत्यर्थः,
9
"
तब महाकाल श्मशान के समीप से जाता हुआ उस सोमिल ब्राह्मण ने मनुष्यों के गममागमन से रहित संध्याकाल में श्मशान भूमि में कायोत्सर्ग करते हुए गजसुकुमाल अनगार को देखा, देखते ही उसके हृदय में वैरभाव जागृत हुवा और क्रोधित होकर वह इस प्रकार बोला
ओह ! यह वही निर्लज अप्रार्थितप्रार्थक- मरण को चाहने वाला गजसुकुमाल कुमार है । यह दुर्लक्षणयुक्त और पुण्यहीन है,
તે વખતે મહાકાલ શ્મશાનની પાસે થઈને જતા તે સેામિલ બ્રાહ્મણે મનુષ્યની આવજાથી રહિત સંધ્યાકાલના સમયે સ્મશાનમાં કાર્યોત્સર્ગ કરતા ગજસુકુમાલ અનગારને જોયા. જોતાં વેંત તેના હૃદયમાં વૈરભાવની જાગૃતિ થઈ અને ક્રોધિત થઈ તે આ પ્રકારે ખેલ્યે.
मोह!! આ તે જ નિજ અપ્રાર્થિતપ્રાર્થીક - મરણને ચાહવાવાળા ગજસુકુમાલ કુમાર છે.
આ દુક્ષવાળા અને પુણ્યહીન છે, જે મારી પુત્રી, સેમશ્રીની અગજાત
શ્રી અન્તકૃત દશાંગ સૂત્ર