________________
मुनिकुमुदचन्द्रिका टीका, कृष्णस्य हरिणैगमेषिदेवाराधना कान्ताभिः, इष्टाभिः अभिलषिताभिः कान्ताभिः पियाभिः, 'जाव वग्गूहि' यावद् वाग्भिः यावन्मनोऽनुकूलाभिर्वाग्भिः 'समासासेइ' समाश्वासयति= समाश्वस्तां करोति, 'समासासित्ता' समाश्वास्य 'तो' ततः तत्समीपात् 'पडिनिक्खमइ' प्रतिनिष्क्राम्यति, 'पडि निक्खमित्ता' प्रतिनिष्क्रम्य 'जेणेव पोसहसाला तेणेव उवागच्छइ' यत्रैव पौषधशाला तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'जहा अभए' यथा अभयः यथा अभयः कुमारः सपौषधः सब्रह्मचयों यावदेकाकी दर्भसंस्तारकोपगतो मित्रदेवस्य अष्टमभक्तं प्रगृह्णाति तथैवायमपि, 'हरिणेगमेसिस्स' हरिणैगमेषिणः, 'अट्ठमभत्तं' अष्टमभक्तं 'पगिण्हइ' प्रगृह्णाति-स्वीकरोति, 'जाव अंजलिं कटु एवं वयासी' यावत् अञ्जलिं कृत्वा एवमवादीत-यावत्-दश दिश उद्योतयन् दिव्यरूपधारी देवः समीपमागत्य गगनस्थितः कृष्णं वासुदेवमेवमवादीत्-हे देवानुप्रिय ! त्वया स्मृतोऽहं समागतोऽस्मि, विज्ञापय, किं करोमि, किं ददामि, किं च ते हृदयेप्सितम् ? तदनु कृष्णो वासुदेवः आकाशगतं देवं दृष्ट्वा संजातहर्षप्रकर्षः वचनों से देवकी महारानी को कृष्ण वासुदेवने धीरज और विश्वास बँधाया। बाद में उनके समीप से निकल कर जहाँ पोषधशाला थी वहाँ गये। जिस प्रकार अभयकुमारने ब्रह्मचर्य सहित पौषध से युक्त हो यावत् अकेले दर्भसंस्तार पर बैठकर अष्टमभक्त को स्वीकार कर मित्रदेवकी आराधना की थी, उसी प्रकार कृष्ण वासुदेवने भी हरिणैगमेषी देव की आराधना की। विशेष इतना ही है कि दस दिशा को उयोतित करता हुआ दिव्यरूपधारी वह देव समीप में आकर आकाश में खडा हो कृष्ण वासुदेव से इस प्रकार कहा :
हे देवानुप्रिय ! तुमने मेरा स्मरण किया है, मैं उपस्थित हूँ, बोलो, क्या करूँ? क्या दूँ ? तुम्हारा मनोरथ क्या है ? વચનથી દેવકી મહારાણીને કૃષ્ણ વાસુદેવે ધીરજ અને વિશ્વાસ આપ્યો. પછી તેની પાસેથી નીકળી જ્યાં પૌષધશાળા હતી ત્યાં ગયા. અને જેવી રીતે અભયકુમારે બ્રહ્મચર્ય સહિત પૌષધથી યુકત એકલા દર્ભના આસને બેસી અષ્ટમ ભકતને સ્વીકાર કરી મિત્ર દેવની આરાધના કરી હતી તેવીજ રીતે કૃષ્ણ વાસુદેવે પણ હરિણગમેષ દેવની આરાધના કરી. વિશેષ એટલું જ છે કે દશેય દિશાઓને પ્રકાશમય કરતા દિવ્યરૂપધારી તે દેવે તેની સમીપ આવી આકાશમાં ઊભા રહી કૃષ્ણ વાસુદેવને આ પ્રકારે કહ્યું :
દેવાનુપ્રિય ! તમે મારું સ્મરણ કર્યું છે તેથી હું ઉપસ્થિત થયેલ છું.
શ્રી અન્તકૃત દશાંગ સૂત્ર