________________
मुनिकुमुदचन्द्रिका टीका, अणीयससेनवर्णनम् पुत्र्यस्तासाम् ‘एगदिवसे' एकदिवसे एकस्मिन् दिवसे पाणिं ग्राहयतो= विवाहं कारयत इत्यर्थः ।। मू० ३॥ विवाहानन्तरमणीयसकुमारस्य मोक्षावधिचरितं वर्ण्यते ।
॥ मूलम् ॥ तए णं से नागे गाहावई अणीयसस्स कुमारस्स इमं एयारूवं पीइदाणं दलयइ, तंजहा-बत्तीसं हिरण्णकाडीओ जहा महब्बलस्स जाव उप्पिं पासायवरगए फुट्टमाणेहि मुइंगमथएहिं भोगभोगाइं भुंजमाणे विहरइ । तेणं कालेणं तेणं समएणं अरहा अरिट्रनेमी जाव समोसढे, सिरिवणे उजाणे अहापडिरूवं उग्गरं जाव विहरइ । परिसा णिग्गया। तए णं तस्स अणीयसस्स कुमारस्स महया जणसदं, जह गोयमे तहा, नवरं सामाइयमाइयाइं चोदस पुवाइं अहिजइ, वीसं वासाइं परियाओ, सेसं तहेव जाव सेत्तुंजे पवए मासियाए संलेहणाए जाव सिद्धे । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्य अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमढे पण्णत्ते ॥ सू० ४ ॥
॥ टीका ॥ 'तए णं इत्यादि । ततः खलु स नागनामा गाथापतिः अणीयसाय कुमाराय, 'इमं एयारूवं पीइदाणं दलयइ' इदमेतद्रूपं प्रीतिदानं ददातिइद-पुरो वक्ष्यमाणम्, एतद्रूपम् एतत्स्वरूपम् वक्ष्यमाणसंख्यकं भीतिदानं= हुई इभ्य श्रेष्ठियों (सेठों) की विवाह योग्य बत्तीस कन्याओं के साथ एक दिन में उसका विवाह कर दिया ॥ सू० ३ ॥
विवाह के बाद नागगाथापतिने सोना चादी आदि का बत्तीस करोड अणीयससेन कुमार के लिये प्रीतिदान दिया, जैसे એવાંજ કુળમાંથી લાવેલી ઈભ્ય શ્રેષ્ઠિઓ (શેઠે)ની વિવાહગ્ય બત્રીસ કન્યાઓની સાથે એક જ દિવસમાં તેનાં લગ્ન કરી દીધાં. (સૂ) ૩)
- વિવાહ પછી નાગ ગાથાપતિએ સોનું મણિમુકુટ આદિથી યુક્ત બત્રીસ બત્રીસ કરોડનું અણીયસસેનકુમારને માટે પ્રીતિદાન આપ્યું, જેમ મહાબલને માટે તેના
શ્રી અન્તકૃત દશાંગ સૂત્ર