________________
२४
अन्तकृतदशाङ्गसूत्रे
सौधा: - राजभवनानीत्यर्थः, भोगाः सुखानि च 'गोयमो नामेणं' गौतमो नाम्ना मातापितरौ अष्टानां राजवरकन्यानाम्, एकदिवसेन पाणि ग्राहयतः । अष्टाष्टको दायः || सू० ६ ॥
॥ मूलम् ॥
तेणं कालेणं तेणं समएणं अरहा अरिटुनेमी आइगरे जाव विहरs, चउबिहा देवा आगया । कण्णेवि णिग्गये तणं से गोयमे कुमारे जहा मेहे तहा णिग्गए, धम्मं सोच्चा णिसम्म जं नवरं देवाणुप्पिया ! अम्मा पियरो आपुच्छामि देवाशुप्पियाणं अंतिए पवयामि, एवं जहा मेहे जाव अणगारे जाए इरिया समिए जाव इणमेव निग्गन्थं पावयणं पुरओ काउं विहरइ । तरणं से गोयमे अणागरे अण्णया कयाई अरहओ अरिट्टनेमिस्स तहारूवाणं थेराणं अंतिए सामाइय माइयाई एक्कारस अंगाई अहिज्जइ, अहिजित्ता, बहूहिं चउत्थ जाव अप्पाणं भावेमाणे विहरइ । तएणं अरिहा अरिटृनेमी अण्णया कयाई वारवईओ नयरीओ नंदणवणाओ उज्जाणाओ पडिनिक्खमइ पडिनिक्खमित्ता, बहिया जणवय विहारं विहरइ ॥ सू०७ ॥ वृत्तान्त महाबल के सदृश हैं । विशेष केवल इतना है इनका नाम गौतम था । मातापिताने एक दिन में ही सुन्दर आठ राजकन्याओं के साथ इनका विवाह करवाया । विवाह में आठ हिरण्यकोटि, आठ सुवर्णकोटि आदि आठ आठ वस्तुएं उन्हें दहेज में मिलीं ॥ सू० ६ ॥
તેનુ નામ ગૌતમ હતું. માતાપિતાએ એક દિવસમાંજ રાજાની આઠ સુંદર કન્યાઓની સાથે તેનાં લગ્ન કરાવ્યાં. વિવાહમાં આઠે આઠ પ્રકારના દહેજ મળ્યા. (સૂ૦ ૬)
શ્રી
અન્તકૃત દશાંગ સૂત્ર