________________
मुनिकुमुदचन्द्रिका टीका, रैवतकादीनां कृष्णवासुदेवस्य च वर्णनम् . २१ हि शत्रुभिरभियातः प्रायश्छिन्नजनाश्रयो भवति । कौटुम्बिका परिवारश्रेष्ठो ग्राममुख्यो वा, इभ्यः-इभो हस्ती तत्पमाणं द्रव्यमहतीति इभ्यः, सच जघन्यमध्यमोत्कृष्टभेदात्रिविधः, तत्र जघन्यः हस्तिपरिमितमणिमुक्ताप्रवाल सुवर्णरजतादिद्रव्यराशिस्वामी, मध्यमः-हस्तिपरिमितवज्रमणिमाणिक्यराशीश्वरः । उत्कृष्टः-हस्तिपरिमितकेवलवज्रराशिस्वामी । श्रेष्ठी-नगरप्रधान-व्यवहर्ता । सेनापतिः चतुरङ्गसेनानायकः। सार्थवाहा गणिम-धरिम-मेय-परिच्छेद्यरूपक्रेयविक्रेयवस्तुजातमादाय लाभेच्छया देशान्तरं व्रजतां साथै समूहं वाहयति योगक्षेमाभ्यां परिपालयतीति, दीन जनानामुपकाराय मूलधनं दत्त्वा तान् समर्द्धयतीति वा यः स तथा; तत्र गणिमम्-एक-द्वि-त्रि-चतुरादि-संख्याक्रमेण गणयित्वा यद् दीयते, यथा-नारिकेल-पूगीफल-कदलीफलादिकम् । धरिमम्=तुलासूत्रेणोत्तोल्य यद् दीयते, यथा व्रीहि-लवणादिकम् । मेयम्-शरावादिनोत्तोल्य यद् दीयते, यथा दुग्धादिकम् । परिच्छेद्यम्=प्रत्यक्षतो निकषादिपरीक्षया यद् दीयते, यथा मण्यादिकम् इति द्वारावत्या नगर्याः, अर्ध मुखिया और इभ्य थे। इभ का अर्थ है हाथी, और हाथी के बराबर द्रव्य जिसके पास हो उसे इभ्य कहते हैं। जघन्य, मध्यम और उत्कृष्ट के भेदसे इभ्य तीन प्रकारके हैं । जो हाथी के बराबर मणि, मुक्ता, प्रवाल (मूगा), सोना, चांदी आदि द्रव्यराशिके स्वामी हों वे जघन्य इभ्य हैं। जो हाथी के बराबर हीरा और माणिक की राशि के स्वामी हों वे मध्यम इभ्य हैं। जो हाथीके बराबर केवल हीरों की राशिके स्वामी हों वे उत्कृष्ट इभ्य हैं । तथा सेठ सेनापति और सार्थवाह आदि भी उनकी आज्ञा में रहते थे।
ऐसे परम प्रतापी कृष्ण वासुदेव द्वारका से लेकर क्षेत्रकी
ઈભ એટલે હાથી. હાથીના વજન બરાબર દ્રવ્ય જેની પાસે હોય તે ઈભ્ય કહેવાય છે. જઘન્ય મધ્યમ અને ઉત્કૃષ્ટ ભેદથી ઈભ્ય ત્રણ પ્રકારના છે. જે હાથી બરાબર મ, મુકતાફળ, પ્રવાલ, સોનું, ચાંદી, આદિ દ્રવ્યરાશિને સ્વામી હોય તે જઘન્ય ઈ છે. જે હાથી બરાબર હીરા અને માણેકની રાશિને સ્વામી હોય તે મધ્યમ ઇભ્ય છે. અને જે હાથી બરાબર કેવળ હીરાની રાશિને સ્વામી હોય તે ઉત્કૃષ્ટ ઈય છે. તથા શેઠ, સેનાપતિ અને સાર્થવાહ આદિ તેમની આજ્ઞામાં रहेता डा.
એવા પરમ પ્રતાપી કૃષ્ણ વાસુદેવ દ્વારકાથી માંડીને જેની સીમા વૈતાઢય
શ્રી અન્તકૃત દશાંગ સૂત્ર