SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. ८ सू. २३१-२३९ महाशतकवर्णनम् ४९१ सकंसोओं पवित्थरपउत्ताओ, अह वया दसगोसाहस्सिएणं वएणं ॥२३२॥ तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था, अहीण जाव सुरुवाओ ॥२३३॥ तस्स णं महासयगस्स रेवईए भारियाए कोलघरियाओ अट हिरण्णकोडीओ, अट्र वया दसगोसाहस्सिएणं वएणं होत्था। अवसेसाणं दुवालसहं भारियाणं कोलघरिया एगमेगा हिरण्णकोडी, एगमेगे य वए दस गोसाहस्सिएणं वएणं होत्था २३४॥ तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा निग्गया। जहा आणंदो तहा निग्गअष्ट हिरण्यकोटयः सकांस्याः प्रविस्तरप्रयुक्ताः, अष्ट व्रजा दशगोसाहसिकेण व्रजेन ॥२३२।। तस्य खलु महाशतकस्य रेवतीप्रमुखास्त्रयोदश भार्या आसन अहीनयावत्सुरूपाः ॥२३३॥ तस्य खलु महाशतकस्य रेवत्या भार्यायाः कौलगृहिका अष्ट हिरण्यकोटयोऽष्ट व्रजा दशगोसाहस्रिकेण व्रजेनाऽऽसन् । अवशेषाणां द्वादशानां भार्याणां कौलगृहिका-एकैका हिरण्यकोटी एकैकश्च वजो दशगोसाहस्रिकेण व्रजेनाऽऽसीत् ॥२३४॥ तस्मिन् काले तस्मिन् समये स्वामी समवसतः परिष कौलेति-कुलं-पितृवंशस्तत्सम्बन्धि कौलं, तच्च तद् गृहं च कौलगृहं, तस्मादागताः कौलगृहिकाः। ॥२३४॥ खजानेमें, आठ करोड़ व्यापारमें एवं आठ करोड़ लेन-देनमें लगी थीं। दस दस हजार गोसंख्याके आठ गोकुल थे ॥ २३२ ॥ उसके रेवती आदि तेरह यथायोग्य (पूर्ण) अंगवली यावत् सुन्दरी स्त्रिया थीं ॥२३३॥ रेवतीके आठ करोड सोनैया उसके मायके (पियर)के थे, और आठ ही गोकुल दस दस हजार गायोंके थे । शेष बारह स्त्रियों के एक-एक करोड सोनैया और एक-एक गोकुल पियरका था ॥२३४॥ કરોડ લેણ-દેણમાં રોકેલા હતા. દસ દસ હજાર ગવગીય પશુઓનાં આઠ ગેકુળ હતાં (૨૩ર). તેને રેવતી આદી તેર યથાયોગ્ય (પૂર્ણ) અંગવાળી યાવત્ સુંદર સ્ત્રિઓ હતી. (૨૨૩) રેવતીના આઠ કરોડ સેનેયા તેના પિયરના હતા, અને આઠ ગોકુળ દસ-દસ હજાર ગવગીય પશુઓનાં હતાં. બાકીની બાર સ્ત્રિઓના એક–એક કરોડ સોનિયા અને એક-એક ગોકુળ પિયરનાં હતાં. (૨૩૪) એ કાળે એ સમયે મહાવીર ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy