SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४७० उपासकदशासत्रे संपेहित्ता आजीवियसंघसंपरिखुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छइ, उवागच्छित्ता आजीवियसभाए भंडगनिक्खेवं करेइ, करित्ता कइवएहिं आजीविएहिं सद्धिं जेणेव सदालपुत्ते समणोवासए तेणेव उवागच्छइ ॥२१४॥ मूलम् तए णं से सदालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एजमाणं पासइ, पासित्ता नो आढाइ नो परिजाणइ, अणाढायमाणे अपरियाणमाणे तुसिणीए संचिटुइ ॥२१५॥तए णं से गोसाले ऽऽजीविकसङ्घ-संपरिवृतो येनैवपोलासपुरं नगरं येनैवाऽऽजीविकसभातेनैवोपागच्छति उपागत्याऽऽजीविकसभायां भाण्डकनिक्षेपं करोति, कृत्वा कतिपयैराजीविकैः सार्द्ध येनैव सद्दालपुत्रः श्रमणोपासकस्तेनैवोपागच्छति ॥२१४॥ टीका छायागम्यैव ॥२०९-२१४॥ छाया-ततः खलु स सद्दालपुत्रः श्रमणोपासको गोशालं मङ्खलिपुत्रमेजमानं पश्यति, दृष्ट्वा नो आद्रियते नो पारिजानाति । अनाद्रियमाणोऽपरिजानन् तूष्णीकः संतिष्ठते ॥१५॥ ततः खलु स गोशालो मङ्खलिपुत्रः सद्दालपुत्रेण श्रमणोपासकेश्रमणके मतका त्याग कराकर फिर आजीविक मतका अनुयायी बनाऊँ।" ऐसा विचार कर वह आजीविक संघसे घिरा हुआ, पोलासपुर में जहां आजीविक सभा थी वहां आया। वहां आकर आजीविक सभामें अपने भाण्ड-उपकरण रख दिये और कुछ आजीविकोंके साथ शकडालपुत्र श्रावकके पास आया ॥ २१४॥ टीकार्थ-'तए णं से, इत्यादि ॥ शकडालपुत्र श्रावकने मंखलिपुत्र गोशालको आते देखा। देखगर उसने न आदर किया न परिज्ञान ही किया-चुप-चाप बैठा रहा ॥२१५॥ जब गोशालने देखा कि यह પિલાસપુરમાં જ્યાં આજીવિક સભા હતી ત્યાં આવ્યું તેણે આજીવિક સભામાં પિતાનાં પાત્ર -ઉપકરણદિ મૂક્યાં અને કેટલાક આજીવિકેની સાથે તે શકડાલપુત્રની પાસે આવ્યા.(૨૧૪). टीकार्थ-'तए णं से' त्या २४ श्राप भलिपुत्र ने આવતે જોયે. જેઈને તેણે તેને આદર ન કર્યો કે પરિજ્ઞાન પણ ન કર્યું–ચુપચાપ બેસી રહ્યો. (૨૧૫). જ્યારે શાલે જોયું કે મારે આદર કરતું નથી કે પરિજ્ઞાન ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy