SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४४० उपासकदशाङ्गसूत्रे अहिजमाणेहिं अन्नउत्थिया अठे हि य जाव निप्पट्रपसिणा करित्तए ॥१७६॥ तए णं समणा निग्गंथा य निग्गंथिओ य समणस्स भगवओ महावीरस्स तहत्ति एयम विणएणपडिसुणंति ॥१७७॥ मूलम्-तए णं कुंडकोलिए समणोवासए समणं भगवं महावीरं वंदइ मंसइ, वंदित्ता नमंसित्ता पसिणाइं पुच्छइ, पुच्छित्ता अट्रमादियइ, अट्टमादिइत्ता जामेव दिसं पोउब्भूए तामेव दिसं पडिगए । सामी बहिया जणवयविहारं विहरइ ॥ १७८॥तए णं शक्याः पुनरार्याः ! श्रमणैर्निर्ग्रन्थैदशाङ्गं गणिपिटकमधीयानैरन्ययूथिका अर्थश्च यावन्निःस्पष्टप्रश्नाः कत्तुम् ॥ १७६ ।। ततः खलु श्रमणा निग्रन्थाश्च निर्गन्थ्यश्च श्रमणस्य भगवतो महावीरस्य 'तथेति' एतमर्थ विनयेन *प्रतिशृण्वन्ति ॥१७७।। छाया-ततः खलु कुण्डकौलिकःश्रमणोपासकः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा प्रश्नान् पृच्छति, पृवाऽर्थमाददाति, अर्थमादाय यामेव दिशं मादुर्भूतस्तामेव दिशं प्रतिगतः। स्वामी बहिर्जनपदविहारं विहरति प्रतिश्रृण्वन्ति स्वीकुर्वन्ति ॥१७४-१७७॥ द्वादशांगका अध्ययन करनेवाले निर्गन्थ श्रमणोंको तो, उन्हें ( अन्ययूथिकोको) अर्थोसे यावत् निरुत्तर अवश्य कर देना चाहिए" ॥१७६।। श्रमण निग्रन्थोंने श्रमण भगवान् महावीरका यह कथन विनयके साथ ‘तहत्ति' (तथेति ) कहकर स्वीकार किया ॥ १७७॥ टीकार्थ-'तए णं कुंडे'-त्यादि कुण्डकौलिक श्रावक ने श्रमण भगवान् महावीर को वन्दना की, नमस्कार किया। वन्दन-नमस्कार करके प्रश्न पूछे और अर्थ को ग्रहण किया। फिर जिस और से કરી શકે છે, તે હે આર્યગણ ! દ્વાદશાંગનું અધ્યયન કરનારા નિર્ગસ્થ શ્રમણએ તે તેમને (અન્યયુથિકને) અર્થોથી યાવત નિરૂત્તર અવશ્ય કરી દેવાજ જોઈએ. (૧૭૬). શ્રમણ નિગ્રન્થાએ શ્રમણ ભગવાન મહાવીરનું એ કથન વિનયપૂર્વક तहत्ति' (तथेति) हीन स्वीयु'. (१७७). टीकार्थ- 'तए णं कुंडे'-याहि दुलि श्राप श्रमाय भावान મહાવીરને વંદના કરી નમસ્કાર કર્યા, અને પ્રશ્નો પૂછયા તથા અર્થને ગ્રહણ કર્યો. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy