SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ अगरधर्मसञ्जीवनी टीका अ. ३ सु. १२८- १४७ देवकृतोपसर्गवर्णनम् ३९७ " मूलम्-त णं से देवे एगं महं नीलुप्पल जाव असिं गहाय चुलणीपियं समणोवासयं एवं वयासी- हंभो चुलणीपिया ! समणोवासया ! जहा कामदेवो जाव न भंजेसि तो ते अहं अज जेई पुत्तं साओ गिहाओ निणेमि नीणित्ता तव अग्गओ घाए मि घाइत्ता तओ मंससोलए करेमि करिता आदाणभरियंसि कडाहयंसि अहेमि, अदहित्ता तव गायं मंसेण य सोणिएण य आइंचामि, जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चैव जीवियाओ ववरोविजसि || १२८|| तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ ॥ १२९ ॥ तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ, पासित्ता दोच्चपि तच्चपि चुलणीपियं समणोवासयं एवं वयासी- हंभो चुलणीपिया ! समणोवासया ! तं चेत्र भणइ सो जाव विहरइ ॥ १३० ॥ तए णं से देवे चुलणीपियं समणोंवासयं अभीयं जाव पासित्ता आसुरते चुलणीपियस्स समणोवा सयस्स जेटुं पुत्तं गिहाओ नीणेइ, नीणित्ता अग्गओ घाएइ, घाइत्ता तओ मंससोल्लए करेइ, करिता आदाण आदहामि, आदा तत्र गात्रं मांसेन च शोणितेन चाऽऽसिश्चामि यथा खलु स्वमादुःखार्त्तवशातकाल एवं जीविताद्वयपरोप्यसे || १२८ ॥ ततः खलु स ''चुलनीपिता श्रमणोपासकस्तेन देवेनैवमुक्तः सन् अभीतो यावद् विहरति ॥ १२९ ॥ ततः खलु स देवचुलनी पितरं श्रमणोपासकमभीतं यावत् पश्यति, दृष्ट्वा द्वितीयमपि तृतीयमपि चुलनीपितरं श्रमणोपासकमेवमवादीत् “ हंभो चुलनीपितः ! श्रमणोपासक !" तदेव भणति स यावद्विहरति ॥ १३० ॥ ततः खलु स 'देवलनीपितरं श्रमणोपासकमभीतं यावद् दृष्ट्रा, आशुरक्त शुलनीपितुः श्रमणोपासकस्य ज्येष्ठं पुत्रं गृहाभयति, नीस्वाऽग्रतो घातयति, घातयित्वा त्रीणि ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy