SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३७४ उपासकदशाङ्गसूत्रे ग्गयमउलमल्लियाविमलधवलदंतं,कंचणकोसीपविट्रदंतं,आणामियचावललियसंवेल्लियग्गसोंडे, कुम्मपडिपुण्णचलणं, वीसइनक्खं, अल्लीणपमाणजुत्तपुच्छं, मत्तं मेहमिव गुलगुलेंतं,मणपवणजइणवेगं, दिवं हत्थिरूवं विउवइ,विउवित्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ,उवागच्छित्ता कामदेवंसमणोवासयं एवं वयासी-हंभो कामदेवा! तहेव भणइ जाव न भंजेसि तो ते अज्ज अहं सोंडाए गिण्हामि, गिण्हित्ता पोसहसालाओ नीणेमि, नीणित्ता उडु वेहासं उठिवहामि, उव्वि हित्ता, तिक्खेहि दंतमुसलेहि पडिच्छामि, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि,जहाणं तुमं अदृदुहवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ॥१०२ ॥ अवलम्बकुक्षि, प्रलम्बलम्बोदराधरकरम्, अभ्युद्गतमुकुलमल्लिकाविमलधवलदन्तं, काश्चनकोशीप्रविष्टदन्तम्, आनामितचापललितसंवेल्लिताग्रशुण्ड, कूर्मप्रतिपूर्णचरणं, विंशतिनखम्, आलीनप्रमाणयुक्तपुच्छं, मत्तं मेघमिव गुडगुडायमानं, मनःपवनजयि वेगं. दिव्यं हस्तिरूपं विकुरुते, विकृत्य येनैव पोषधशाला येनैव कामदेव: श्रमणोपासकस्तेनैवोपागच्छति, उपागत्य कामदेवं श्रमणोपासकमेवमवादीत्-हंभोः ! कामदेव ! श्रमणोपासक ! तथैव भणति यावन्न भनक्षि तर्हि तेऽद्याहं शुण्डया गृह्णामि, गृहीत्वा पोषधशालातो नयामि, नीत्वाचे विहाय समुद्रहामि, उदुह्य तीक्ष्णैर्दन्तमुसलैः प्रतीच्छामि, पतीष्याधो धरणितले त्रिकृत्वः पादयोर्लोलयामि, यथा खलु त्वमातदुःखार्तवशात्तॊऽकाल एव जीविताद्वयपरोप्यसे ॥ १०२ ॥ टीका-उज्ज्वलां तीव्राम्, दुरध्यासां सोडुमशक्याम् । क्षोभयितुं विक्षिप्त चित्तं कत्तुम्, विपरिणमयितुं पवितयितुम् । शान्तः पूर्वोक्तात क्रोधाऽऽवेगानिवृत्तः, न केवलं शान्त एवापितु तान्तः ग्लानिमाप्तः, परितान्तः नितान्तं ग्लान:कीदृशेन गर्वेण समागतोऽ मागत्य च कीदृशो हतगों जात इति । प्रत्यवष्वष्कते= टीकार्थ-' नए णं से '-इत्यादि पिशाच-रूपधारी देवने श्रावक कामदेवको निर्भय यावत् धर्मध्यान-निष्ठ विचरते देखा । देख कर क्रुद्ध ४ टीकार्थ-'तए णं से' त्या पिशाय३५धारी हेवे श्राप भवन निमय યાવત્ ધર્મધ્યાનનિષ્ઠ વિચરતે જે, તેથી કૃદ્ધિ થઈને લલાટ પર ત્રણ વાંકી ભ્રકુટિ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy