SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ - उपासकदशाङ्गसूत्रे कामया! सग्गकामया ? मोक्खकामया! धम्मकंखिया! धम्म पिवासिया४ ! नो खल्लु कप्पइ तव देवाणुप्पिया! जं सीलाई वयाई वेरमणाइं पञ्चक्खाणाई पोसहोववासाइं चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परि चइत्तए वा, तं जइ णं तुमं अज्ज सीलाई जाव पोसहोववासाइ न छंडसि न भंजेसि तो ते अहं अज इमेणं नीलुप्पल जाव असिणा खंडाखंडिं करेमि, जहा णं तुमं देवाणुप्पिया! अट्टः दुहवसटे अकाले व जीवियाओ ववरोविजसि" ॥९५॥ छाया-लडहमडहजानुकः, विकृतभमभुनभूः, अवदारितवदनविवरनिर्लोलिताअजिहः,सरटकृतमालिका, उन्दुरुमालापरिणद्धसुकृतचिह्नः, नकुलकृतकर्णपूरः,सर्पकृतवैकक्षः,आस्फोटयन् ,अभिगर्जन ,भीममुक्ताहाट्टहासः,नानाविधपञ्चवर्णैरोमभिरुपचित एकं महान्तं नीलोत्पलगवलगुलिकाऽतसीकुसुमप्रकाशमसिं क्षुरधारं गृहीत्वा येनैव पोषधशाला ये व कामदेवः श्रमणोपासकस्तेनैवोपागच्छति, उपागत्य, आशुरक्तो रुष्टः कुपितश्चाण्डिक्यितो मिसमिसायमानः कामदेवं श्रमणोपासकमेवमवादीत-"हं भोः कामदेव ! श्रमणोपासक !, अप्रार्थितपार्थक !, दुरन्तप्रान्तलक्षण !, पीनपुण्णचातुर्दशिक !, श्रीहीधृतिकीर्तिपरिवर्जित !, धर्मकाम!, पुण्यकाम!, स्वर्गकाम!, मोक्षकाम!, धर्मकाक्षिते! ४, धर्मपिपासित!४नो खलु कल्पते तव देवानुप्रिय! यत् शिलानि व्रतानि विरमणानि प्रत्याख्यानानि पोषधोपवासान् चालयितुं वा, क्षोभयितुं वा, खण्डयितुं वा, भङ्क्तुं वा, उज्झितुं, परित्यक्तुं वा, तद्यदि खलु त्वमध शीलानि यावत्पोषधोपवासान् न त्यक्ष्यसि न भक्ष्यसि तर्हि तेऽहमधानेन नीलोत्पल यावदसिना खण्डाखण्डि करोमि, यथा खलु त्वं देवानुप्रिय ! आतंदुःखार्तवशाऽिकाल एव जीविताद् व्यपरोप्यसे" ॥९५॥ ___टीका-लडहेति-लडहेलम्बाने, मडहे=कम्पमाने च जानुनी वस्य सः । विकृतेति-विकृते वरूप्यं प्राप्ते भग्ने खण्डिते, भुग्ने कुटिले च भ्रुवौ यस्य मः। १ धर्मकाङक्षा संजातांऽस्येत्यर्थे तारकादित्वादितच, एवं धर्मपिपासितेत्यत्रापि। ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy